SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 158 www.kobatirth.org End: A DESCRIPTIVE CATALOGUE OF एन तृतीय काण्डमपानुवाक्यमिति सम्प्रदायविदः आहुः । अनुवा कानां समीपमुपानुवाकः तत्रान्वेतुं योग्यानामर्थानां प्रतिपादकत्वादिदं औपानुवाक्यं यद्यप्येतत्सर्वमनारम्याधीतं तथापि वाक्यादिप्रमाणेन तत्र तत्रानुवाकेष्वन्वय (यं) सोमप्रकरणानातेषु तेष्व (षु व) यं तत्रैवोदाहृत्य प्रदर्शयिष्यामः । यद्वा मन्त्रमनूच्यमानं तद्वयाख्यानरूपं ब्राह्मणमनुवाकः । तञ्चै कैकं मन्त्रमाम्नाय तस्य समीपे पञ्चत इत्युपानुवाकन् । तत्सम्बन्धिकं औपानुवाक्यम्। तत्र सोमाङ्गेषु दीक्षायाः प्रथमभावित्वादीक्षितेन वक्तव्याः मन्त्रास्तद्विचयश्चास्प प्रथमप्रपाठकस्स प्रथमानुवाके प्रतिपाद्यन्ते । तत्र दीक्षितवादं विधातुं प्रस्तौति । प्रजापतिरकामयत प्रजास्तृजेयेति ॥ Acharya Shri Kailassagarsuri Gyanmandir प्रस्तो(सो) धातवीयेष्टौ द्वे धाय्ये अग्न इत्यसौ । तत्रैव परिधानीया ह्यनुवाक्या समित्यसौ || उभेति याज्या त्रीणीति संयाज्यास्तिस्र ईरिताः । इन्द्रानुवाक्योऽत याज्या दश मन्त्रा इहोदिताः ॥ वेदार्थस्य रः ॥ इति श्रीमाधवी वेदार्थप्रकाशे यजुःसंहितायां तृतीयकाण्डे द्वितीयप्रपाठके एकादशोऽनुवाकः ॥ समाप्तश्च द्वितीयः प्रपाठकः ॥ रामाचार्यस्य पु (पौ) त्रेण श्रीनिवासाख्यसूनुना । विद्यारण्यस्य भाष्पस्य लिखितं कृष्णतुष्टये || समाप्तोऽयं काण्डः ॥* Beginning of the Fourth Kanda. यस्य निःश्वसितं वेदाः महेश्वरम् ॥ * This is wrong; for, according to the colophon, the third Kanda would coutain only 2 1 rasnas, whereas it consists of 5 Prasuas. . For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy