SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 157 समिद इत्येवमाद्या अश्वस्याप्रिय ईरिताः । अप्रियास्स्युः प्रियात्मानं त्वा एकादशात्मकाः ॥ अश्वमेधाख्यकाण्डे ता विनियुक्ताः स्फुटं श्रुतौ ॥ Beginning of the 11th Anuvāka of the first Praśwa of the V Kānda. एवं हि श्रूयते समिदो अञ्जन् कृति(द)रम्मतीनामित्यश्वस्याप्रियो भवन्ति सर्वत्वा एति । तत्र प्रथमामृचमाह । ओम् । समिद्धो अञ्जन् . . . सधस्तं End : तस्माल्लोकाष्टो यथा भवति तथा करिष्यामि आदित्यवाक्ये त्वग्निवाक्यवदन्वयः यादकमवजिघ्रप्ति तर्हि तमादित्यं लोकं (जे)प्यसीति । अवास्य प्रपाठकस्य विनियोगसङ्ग्रहः समाप्तः । No. 110. कृष्णयजुर्वेदसंहिताभाष्यम् . KRŞNAYAJURVÉDASANHITABUĀŞYAM. Substance, (Śrītaļa) palm-leaf. Size, 20 x 24 inches. Pages, 374. Lines, 8 to 10 on a page. Character, Nandināgari. Appearance, old. In good condition. Contains the commentary of the first 2 Praśnas in the IIC Kanda and 1 to 5 Prasnas in the IV Kanda (the 5th Prasna being almost complete). Beginning: यस्य निःश्वसितं वेदा यो वेदेभ्योऽरिवलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ पशवश्चेष्टयः काम्या विधिशेषस्तथैष्टिकः । उक्ताः काण्डे द्वितीयेऽथ सोमशेषोऽत्र वर्ण्यो | For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy