SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org * 150 सत्राणि । तत्र पूर्वप्रकरणशेषभूतं तद्गतमेव किंचिदारभ्यते । तत्र(त्रि) वृदादिस्तोमभेदनिबन्धनत्वात् सर्वेषां सान्हानामहीनानां च विभागस्य तेषां स्वरूपमुत्पत्तिं चाभिधास्यन् तन्निमित्तं चास्य ज्योतिरिति संज्ञां निर्वक्ष्यन् प्रथममनयैव संज्ञया इदमुपादाय विशिष्टफलसाधनत्वमस्य दर्शयति ॥ * Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF Colophon :- इति सप्तमस्य पञ्चमे द्वादशो ऽनुवाकः. No. 108. कृष्णयजुर्वेदसंहिताभाष्यम्. KRSNAYAJURVÉDASAṀHITĀBHĀṢYAM. Substance, palm-leaf. Size, 15 x 14 inches. Pages, 504. Lines, 8 on a page. Character, Nandināgari. Appearance, old. Injured. Fol. 89 to 163 are wanting in the middle. The commentary on the 2nd Prapathaka and on 12 Anuvākas of the 3rd Prapaṭhaka are wanting. This manuscript was restored, and the restored copy is described in No. 107. Contains the commentary of Madhavacārya on the first 5 Prapathakas of the first Kanda, and on 11 Anuvākas in the 6th Prapaṭhaka, and breaks off in the middle of the 2nd Pañcasat of the 12th Anuvāka. Beginning: यस्य निश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे ( तमहं वन्दे ) विद्यातीर्थमहेश्वरम् ॥ तत्कटाक्षेण तद्रूपं दधक्कमहीपतिः । आदिशमाधवाचार्यं वेदार्थस्य प्रकाशने ॥ ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसङ्ग्रहात् । कृपालुमधवाचार्यो वेदार्थं वक्तुमुद्यतः ॥ ब्राह्मणं कल्पसूत्रे द्वे मीमांसा (सां) व्याकृति तथा । उदाहृत्याथ तैः सर्वैः मन्त्रार्थस्यार्थमीर्यते । ? For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy