SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 130 यथा व · www.kobatirth.org A DESCRIPTIVE CATALOGUE OF तत्रोपनिषदाख्यो यः षष्ठो ग्रन्थः स च द्विधा । मन्त्रपर्व च विद्येति विद्याङ्गत्वं न पर्वणः || स्य पान्तु मन्त्राणां विद्यासन्निधिः पाव्यता असूचयत् स्याष्टमे तद्भगवान् बादरायणः वे. दार्थभेदादिति । अत्या थर्वणिकानामुपनिषदारम्भे मन्त्रसमाम्रायः सर्वं प्रविध्य हृदयं प्रविध्य धमग्रीः प्रवृज्ययिरोभिवृज्य त्रिधा त्रिवृक्ष इत्यादिः । ताण्डिनां देव सवितः प्रसुव यज्ञमित्यादिः । शाट्यायनीनां श्वेताश्व हरि न्यहार लीलोऽसीत्यादिः कठानां तैत्तर्यकाणां च शन्नो मित्रः शं वरुण इत्यादिः . .. Acharya Shri Kailassagarsuri Gyanmandir 1 तत्र देव सवितरित्यं यजुस्सन्ध्यात्मकः प्रथमो मन्त्रः । स च सर्वकर्मसाधारणोऽस्ति मुख्याङ्गभूतपर्युक्षणे विनियुक्तः । तथा च सूत्रं । देव सवितः प्रसुवेति प्रदक्षिणमपिर्युक्ष्येदिति त्रिः परिहरन्निति । पाठस्तु देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपति भगाय दिव्यो गन्धर्वः के पूः केतन्नः पुनातु वाचस्पतिर्वाचं नः स्वदत्विति । मन्त्रपर्वपठितानां देवसवितरित्यादीनां पादबद्धानां प्रश्लिष्टपठितानां च सर्वेषां मन्त्राणां साधारण्येन परमेष्ठी स्वयंभूर्ब्रह्मा ऋषिः । तेनैवादौ दृष्टत्वादपिर्दर्शनादिति हि निरुक्तं ब्रह्मण्ये मन्त्रद्रष्टत्वं बहुश्रुतिषु स्मृतिषु प्रसिद्धम् । तस्माचः सामयजूंषि जज्ञिरे इति मुण्डकः । अस्य महतो भूतस्य निश्वसितमेग्वेद यजुर्वेदस्सामवेद इति बृहदारण्यकः । ऋचस्सामानि जज्ञिरे इति तैत्तिरीयकम् । अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवेति मनुः । न कश्विदकर्ता च देवस्य त्वा चतुर्मुख इति पराशरः । छन्दोदेवते तु प्रतिमन्त्रं नियते तत्र तत्र मन्त्रव्याख्यासमय एवाभिधास्य (स्ये) ते । यजुमन्त्राणां तु अपरिमिताक्षरोपेतत्वान्न च्छन्दोविभागोऽस्ति । न च ऋप्याद्यभिधान मर्थज्ञानवद्विनियोगानुपयोगाद्वयर्थमिति वाच्यम् ॥ ** For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy