SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 127 देवताध्यायब्राह्मणभाष्यम् ॥ वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे ॥ संहितोपनिषद्वंशो ग्रन्था अष्टावितीरिताः ॥ तत्राद्या ब्राह्मणग्रन्थाः चत्वारो व्याकताः पुरा । देवताध्यायसंज्ञस्तु ग्रन्थो व्याक्रियते ऽधुना ॥ साम्नां निधनभेदेन देवताध्ययनादयम् । ग्रन्थो ऽपि नामतो ऽन्वर्थात् देवताध्याय उच्यते ॥ तत्राद्ये बहुधा साम्नां देवतापरिकीर्तनम् । द्वितीये छन्दसां वर्णाः तेषामेव च देवताः ॥ तृतीये तन्निरुक्तिश्चेत्येवं खण्डार्थसङ्ग्रहः । तत्रादौ साम्नां निधनभेदेन तद्देवताभिधानाय ता एवानुकामति ॥ अग्निरिन्द्रः प्रजापतिः सोमो वरुणस्त्वष्टाङ्गिरसः End: दुष्टतादुरुपयुक्तादित्यादिकोऽयं मन्त्रः। स्वस्त्यस्तु मङ्गलानि भवन्तु। द्विरुक्तिर्देवताध्यायपरिसमाप्त्यर्था प्रार्थनायामादरार्था च ॥ इति देव. ताध्यायब्राह्मणभाष्ये चतुर्थः खण्डः ॥ वेदार्थस्य प्रकाशेन तमो हार्द निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ इति देवताध्यायब्राह्मणभाष्यं समाप्तम् ॥ संहितोपनिषद्ब्राह्मणभाष्यम् ॥ एवं च ब्रह्मविद्याया मुख्य उपनिषच्छब्दः तत्प्रतिपादकब्राह्मणे वर्तते । एवं संहितोपनिषच्छब्दोऽपीति कृत्वा अध्यापकैः संहितोपनिषदिदं For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy