SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 257 End: दिवीव चाराततम् । तद्विप्रासो विपन्यवो जागृवांसस्य(स्स)मिन्द(न्ध)ले । विष्णोर्यत् परमं पदम् ॥ धर्मसूक्तम् (Rgveda X. 114.) ॥ Beginning: घर्मासमैतात्रिन व्यापितुः तयां ीष्ट मातरिश्वा जगाम । दिवस्पयेदिधिषाणा अवेषन् विदुर्देवाः सहसा मानमर्काक(कम) । * End: ___ भूम्या अन्तं पर्येक चरन्ति रथस्य धूर्षु युक्तासो अस्थुः । श्रमस्य दायं वि भज त्येभ्यो यदा यमो भवति हों हितः ॥ समुद्रसूक्तम् (Rgveda IV. 58.) ॥ Beginning: हरिः ओम् । समुद्रादूमिर्मधुमां उदारदुपांशुना समतृत्वमानट् ।। घृतस्य नाम गुयै यदस्ति जिह्वा देवानाममृतस्य नाभिः ।। वयं नाम प्रब वामा घृतस्यास्मिन यज्ञे धारयामा नमोभिः । End: धामन्ते विश्वं भुवनमधिश्रितमतस्समुद्रहृयो अन्तरायुषि। अपाम नोके समथे य आभृतस्तमश्याम मधुमन्तं त ऊर्मिम् ॥ 36 For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy