SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 256 A DESCRIPTIVE CATALOGUE OF (आदिभागश्शिथिलः.) End: शान्ता एथिवी शिवमन्तरिक्ष द्यौनों देव्ययं नो अस्तु शिवा दिशः प्रदिश उद्दिशौ न आपो विश्वतः परिपान्तु संवतः शान्तिश्शान्तिश्श • न्तिः ॥ सर्वारिष्टशान्तिरस्तु | मन्युसूक्तम् (Rgveda-X. 83-84.) | Beginning: यस्तेमन्यो मन्युस्तापसोमान्यवन्तु जगत्या दित्वया मन्यो चतुर्जगत्यन्तम्।। यस्ते मन्योऽविधद्वजसायक सह ओजः पुष्यति विश्वमानुषक् ॥ End: भियं दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम् ॥ विष्णुमूक्तम् (Rgveda-I. 154-156 ; VI. 69 ; VII. 99-100.) ॥ Beginning: विोर्नुकै वीयर्याणि प्र वौचं यः पार्थिवानि वि ममे रजांसि यो अस्कभायदुत्तरं सधस्थ विचक्रमाणस्त्रेधोरुगायः End: वर्धन्तु त्वा सुष्टुतयो गिरौ मे यूयं पात स्वस्तिभिस्सदा नः ॥ पुरुषसूक्तम् (Vide No. 200.) || Beginning: सहस्रशीर्षा नारायणः पुरुषोऽनुष्टुप् । नारायण ऋषिः । पुरुषो देवता । अनुष्टुप् छन्दः । अन्त्या त्रिष्टुप् छन्दः ॥ हरिः औम् ॥ सहHशीर्षा पुरुषः सहस्राक्षस्सहस्रपात For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy