SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 252 www.kobatirth.org End: A DESCRIPTIVE CATALOGUE OF सापादोद्रवे देवि श्रीरङ्गोत्सङ्गगामिनि । कावेरि च नमस्तुभ्यं (मम) पापं व्यपोहय || कावेरीतोयमाश्रित्य वातो यत्र प्रवर्तते । तद्देशवासिनां मुक्तिः किमु तत्तीरवासिनाम् ॥ No. 223. पवमानसूक्तम् . Acharya Shri Kailassagarsuri Gyanmandir PAVAMANASUKTAM. Substance, palm-leaf ( Sritala ). Size, 143 x 24 inches. Page, 1. Lines, 7 on a page. Character, Nandināgari. Condition, injured. Appearance, old. Begins on fol. 3a. For other works herein see No. 203. Wants beginning and end. This Sukta forms the 8th Anuvāka of the 4th Praśna of the first Astaka of the Kṛṣṇayajurvēdabrāhmana. Beginning: तेन दिव्येन ब्रह्मणा । इदं ब्रह्म पुनीमहे । यः पावमानीरध्येति । ऋषिभिस्तंभृतं रसं । तस्मै सरस्वती दुहे । क्षीरं सर्पिर्मधूदकम् ॥ देवस्य जातवेदा मोजयन्त्या पुनातु । देवस्य त्वा सवितुः | देव । तच्छं योरावृणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये । देवीस्स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः । ऊर्जं दुधातु भेषजम् । शं नो अस्तु द्विप (दे) । शं चतुष्पदे । ओं शान्तिश्शान्ति श्शान्तिः ॥ ... For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy