SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. Beginning : same as the last. End: Acharya Shri Kailassagarsuri Gyanmandir सोऽहमपापो विरजो निर्मुक्तो मुक्त किल्बिषः । नाकस्य पृष्ठमारुह्य गच्छेद्ब्रह्मसलोकताम् ॥ No. 222. वरुणसूक्तम् . VARUNASUKTAM. Substance, palm-leaf. Size, 12 x 1 inches. Pages, 2. Lines, 5 on a page. Character, Grantha, Condition, injured. Appearance, old. Begins on fol. 4a. For other works herein see No. 19. Beginning: अवते हेडो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः । क्षयन्नस्मभ्यमसुरप्रचेतो राजन्नैनासि शिश्रतः कृतानि ॥ तत्वायामि प्रमोषीः ॥ आपइद्वा उ भेषजीः । End: 251 आवाहयामि त्वां देवि स्नानार्थमिह सुन्दरीम् । एहि गङ्गे नमस्तुभ्यं सर्वतीर्थ समन्विते ॥ For Private and Personal Use Only - आपो वा इद सर्व विश्वा भूतान्यापः प्राणा वा आपः पशव आपोऽमृतमापोऽन्नमापस्सम्राडापो विराडापस्स्वराडापश्छन्दांस्यापो ज्योतीव्यापस्सत्यमापस्सर्वा देवता आपो भूर्भुवस्सुवराप ओम् ॥ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरं शुचिः || गङ्गे च यमुने चैव गोदावरी (रि) सरस्वती (ति) | नर्मदा (दे) सिन्धु कावेरी (रि) जलेऽस्मिन् सन्निधं (धि) कुरु
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy