SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. अष्टच्छत म प्रायश्चित्ते ऽग्न्युपस्थाने विष्णोराराधने तथा । नं नारदः परमात्मनि ॥ मोक्षे नित्ये च काम्ये च पादौ विनियुज्यते । " * Beginning: Acharya Shri Kailassagarsuri Gyanmandir सहस्रशीर्षा पुरुषः सहस्राक्षरसहस्रपादिति । शीर्ष छन्दि शिरो वा शीर्षच्छन्दसीति शिरसः शीर्षभावो निपात्यते । सहस्राणि शीर्षाणि यरयासौ सहस्रशीर्षा । तत्र सहस्रशब्दोऽनन्तवाची । तथा चात्र श्रुत्यन्तरम् । “विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोहस्त उत विश्वतस्पात् " इति तथैव भगवद्गीतासु " अनन्त बाहूदरवक्तूनेत्र " इति । End : यत्र पूर्वे साध्यास्सन्ति देवाः पूर्वमपि सृष्टया मे ऊतिभूताः साध्या देवाः अपि विष्णुलोके सन्ति नाके अम्बरे स्वर्गे च ॥ Colophon :— इति पुरुषसूक्तस्य व्याख्यानं सम्पूर्णम् ॥ 245 No. 214. नारायणानुवाकः. NĀRĀYANĀNUVAKAH. Substance, palm-leaf. Size, 11 x 14 inches. Pages, 4. Lines, 4 on a page. Character, Nandināgari. Condition, fair. Appearance, old. Begins on fol. 40a. For other works herein see No. 18 ante. This forms the Anuvakas 11 and 12 of Yājñikyupanisad. Incomplete. सहस्रशीर्षं देवं विश्वाक्षं विश्वशंभुवम् । विश्वं नारायणं देवमक्षरं परमं प्रभुम् (पदम् ) ॥ For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy