SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 243 Colophon: इति उर्ध्वाग्रहारवासिना मुन्नार्यसूनुना सर्वज्ञशिष्येण गोमठान्वयजातेन सर्वक्रतुयाजिना श्रीरङ्गनाथेन श्रीमत्सुन्दरराजदासेन निर्मितमिदं पुरुषसूक्तभाप्यं (सम्पूर्णम् ) ॥ पूर्वस्मिन्ननुवाके मुमुक्षूणां परब्रह्माकारवाच्यस्स एव परमेश्वर इति सादरमुक्तम् । अस्मिन् प्रसङ्गे सकलवेदान्तेषु कारणत्वेन ब्रह्माक्षरशिवशम्भुपुरुषप्रजापतिहरिदेवादिसामान्यशब्देन प्रतिपादितस्य विशेषाकाायां तत्तच्छब्दसमभिव्याहारेण नारायणस्यैव सविशेष इति सर्वत्रय्यन्तापेक्षितार्थ इति निर्णयेन नारायणानुवाकेन क्रियते । लिङ्गभूयस्त्वातद्धि बलीयस्तदपीत्यधिकरणे भगवान् भाष्यकारो रामानुजमिश्रो बहुभिया कलापैरेवमुपपादितवान् । सहस्रशीर्षन्देवमित्यादि आद्याः पञ्चानुष्टुभरतत एका द्विपदा शेषं ब्राह्मणमन्ते एका द्विपदा । सहस्रशीर्ष अनन्तशिरस्कं सर्वदेशैश्शिरस्कार्यसमर्थ सर्वशक्तियक्तमिति यावत् । सहस्रशिरस्त्वेन सहस्त्रनेत्रादिकस्यापि सम्भवात् सर्वज्ञत्वमपि सूचितम् । देवं द्योतनादिसकलगुणाकरम् । शास्त्रान्तरेष पुण्डरीकाक्षस्यैकस्यैवोपास्यत्ववचनात् सर्वेषां विशेषशब्दानामयमेवार्थ इति तस्यैव शेषित्वं उपासितुः प्रत्यगात्मनः शेषत्वं च दर्शयति विश्वरूपाय वै नमः उक्तप्रकारेण दिव्यमङ्गलरूपेण सर्वानुग्रहार्थः सर्वान्तरात्मतया च स्थिताय शेषभूतो भवेयं वा इति शास्त्रप्रसिद्धि द्योतयति । नमः तुभ्यं नान्यस्मा इति स्थूणानिरवननन्यायेन द्रढयति द्वादशानुवाकेन । श्रीमते रामानजाय नमः ॥ For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy