SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 242 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF चतस्रो जैमिनीयानां सप्त वाजसनेयिनान् । आथर्वणानां षट्टचमेवं सूक्तमिदं विदुः || नेनैव श्रीमना शौनकेन च । श्रीशास्त्रे शार्ङ्गिणा चापि देवताभिरसमीरिता || पुरुषस्य हरेस्सूक्तमेतदष्टादशकन् । आनुष्टुभ दिन्छन्दः तिस्रो (न्त्यास्त्रिष्ट) भो मताः ॥ क्षीराब्धिशायी भगवान् ऋषिर्नारायणः स्मृतः । परमव्योमवासी च पुरुषो देवता स्मृता ॥ केचिज्जपे परे मोक्षे प्रायश्चित्तेऽपि (अ) परे ऽग्नेरुपस्थाने केचित्पापापनोदने || Acharya Shri Kailassagarsuri Gyanmandir • · एवमादिषु सर्वेषु मुनयो विनियुञ्जते । जप्त्वा तु पौरुषं सूक्तं मुच्यते गुरुतल्पगः ॥ सहस्रशीर्षा पुरुषः । सहस्रशीर्षा शीर्षञ्छन्दसीति शिरश्शब्दस्य शीर्षन्नादेशः । सहस्रं शिरांसि यस्य स सहस्रशीर्षा । श्रीहरिवंशे For Private and Personal Use Only a End : सचन्ते असचन्त प्राप्तवन्तः यत्र नाके पूर्वे चिरन्तनास्साध्याख्या देवा वर्तन्ते तन्नाकमेतेऽप्यसचन्त अयं ब्रह्मा संसारप्रवृत्तिना सृष्टिकर्मणा अलमिति बुद्धा नाकं प्राप्तवान् । मुक्तो बभूवेत्यर्थः । नाकशब्दमेवं याचक्षते ॥ पापप्रतिग्रहात्पूतो भवति वेदानध्ययनात्पूतो भवति । इह जन्मनि ब्रह्म भवति ब्रह्म भवति ॥
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy