SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 228 A DESCRIPTIVE CATALOGUE OF Beginning : ओम् ॥ स वै व्रतमुपैष्यन्नन्तराहवनीयं पञ्च मार्हपत्यञ्च तिष्ठन् प्राङ् तिष्ठन अप उपस्टशति स यदप उपस्टशत्यमेध्यो वै पुरुषस्तेन ह पुरुषो मेध्यो यदन्तं वदति ॥ End: अथ व्रतं विसृजत इदमहं य एवास्मि स एवास्मीति तस्योक्तो बन्धुः ॥ 16 || स वै सुचावव व्यूहति ।। 24 ॥ . . . . . . हव्यवाहप्रथमकाण्डस्समाप्तः ॥ एकवायुकाण्डः ॥ Beginning : ___ ओम् ॥ स वै संभारान्त्सं भरति यद्वा एनानिहाचेडाच्च संभरति End: ___ चातुर्मास्ययाजी नानानुविन्दन्तीति परमग्नेह्येव सलोकं परमां जिति जयतीति ।। 57 || . . . चतुब्राह्मणेषु ॥ 57 ॥ एकवायुद्धितीयकाण्डः समाप्तः ।। हव्यवाहम् । एकंवायु । उद्धर । अध्वरं । ग्रह । वाजपेयम् । राजसूयन्। उवासंभारम्। हस्तिघटम्।चिति। शतरुंद्रीयम् । अष्टाध्यायम्। मध्यमकाण्ड । अश्वमेधम् । अग्निरहस्यम् । आरणम् ॥ शतपथपारावारे चतुराम्नायाश्शताध्वरं कर्म । सन्ति चतुर्दश विद्यास्सम्यग् ज्ञानं सदा मोदः ॥ 56 || 65 | 74 | 57 ॥ 67 ।। 57 ।। 376 ॥ For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy