SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 204 A DESCRIPTIVE CATALOGUE OF No. 168. कृष्णयजुर्वेदब्राह्मणभाष्यम् . KRSNAYAJURVEDA-BRĀHMANABHÁŞYAM. Substance, paper. Size, 12 x 94 inches. Pages, 290. Lines, 19 on a page. Character, Grantha. Condition, good. Appearance, new. Bogins on fol. 1a. The other work herein is Krsnayajurvedakathakabhāsyam (fol. 147a). Contains the commentary of Bhattabhāskara on the 3rd Astaka which is not quite complete. It breaks off in the 22nd Anuvaka of the 9th Prasna. Beginning: प्रथमेऽनुवाके देवनक्षत्राणां याज्यानुवाक्या तद्विभागश्च ब्राह्मणे समानातः । कत्तिकाः प्रथमं विशारवे त्रीणि तत्र देवनक्षत्रेषु प्रथमस्य पुरोऽनुवाक्या । अग्निर्न इति योऽयं कृत्तिकानक्षत्रस्य देवतारूपोऽग्निः स नोऽस्मान् पातु । कीदृशं नक्षत्रं देवं द्योतमानं इन्द्रियमिन्द्रियद्धि दम् । आसां कृत्तिकानां तदुपलक्षितस्यागेश्चासन्नास्ये मुरवे विचक्षणं विविधप्रकाशसाधनमिदं हविर्जुहोतन हे ऋत्विग्यजमानाः ॥ Colophon:-- इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये तृतीयेऽष्ट के ऽष्टमः प्रपाठकः समाप्तः ॥ प्रजापतिरश्वमेधमित्यादि प्रजापतिसृष्टो ऽश्वमेधः तत्सकाशादपागच्छत् । End: तस्मादश्वमेधयाजी देवानामयनेन मार्गेण एति गच्छति यत्र न मृत्युः तस्मात्प्राजापत्येन कामप्रेणानेन यज्ञेन यजुषा अपुनरिं पुनर्मरणनिवृत्ति For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy