SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 203 Contains the commentary of Bhattabhāskara on the 1st Astaka. Copied for the Library in January 1893. Beginning : वन्दे वेदामरतरुं नानाशारवोपशोभितम् । स्वर्गापवर्गफलदं विबुधैरुपसेवितम् ॥ वन्दे(?)निश्रेयसोपायधर्मब्रह्मात्मबोधिने । वेदाय सर्वगुरवे शिवाय च नमो नमः ॥ ईशानस्सर्वविद्यानां भूतानामीश्वरः परः । पुनातु सर्वदा युष्मान् शब्दब्रह्मतनुश्शिवः ।। अथ पारक्षुद्राननुक्रमिष्यामः । अनारभ्याधीतानां प्रकृत्यर्थत्वात्तल्लिङ्गवचनाभ्यानिर्यिमाणानि विकृत्यर्थानि।तत्राद्यो ऽनुवाकश्शुक्रामन्थि ग्रहप्रचारे विनियुक्तः । तत्र जघनेनोत्तरवेदि ग्रहावरत्नी वा सन्धत्तो(त्ते) ऽध्वर्युः प्रतिप्रस्थाता च। ब्रह्म सन्धत्तमिति यजूंषि ग्रहकाण्डत्वात् सोमायम् । ब्रह्म ब्राह्मणजाति ब्रह्मवर्चसं वा मदीयं सन्धत्तं संहितमविच्छिन्नं कुरुत मया सह। किश्च तद्ब्रह्म मे जिन्वतं प्रीण यतं जिवि प्रीणने इदित्वान्नुम् । एवं क्षत्रादिषु द्रष्टव्यम् . . . . . . . . . End: एवं विदित्वा यजमानश्च व्युच्छन्तीवस्यप्ती व्युच्छन्तीति सामर्थ्यात्। अथो अपि वलु तमश्च सर्वं बाह्यमाभ्यन्तरञ्च अपहते व्यत्ययेनात्मनेपदम्। अग्निष्टोममिति अनिष्टोममुदयनीयमन्ते आहरति अनेस्सर्वदेवनात्वात् सुप्रतिष्ठितो भवति । सन्तिष्ठन्ते राजसूयाः ॥ Colophon:- इति प्रथमाष्टके अष्टमे प्रपाठके दशमो ऽनुवाकः ।। समातश्च प्रपाठकः ॥ अष्टक व सम्पूर्ण प्रथमम् ॥ इसी अभास्करमिश्रविरचिो यजुर्वेदभाष्ये ज्ञान ज्ञाख्पे पारादेषु प्रथममष्टकं सम्पूर्णन ॥ For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy