SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 72 ऐन्द्रे दशरात्रः, संवत्सरः, एैकाहः, दशरात्रः, संवत्सरः, एैकाहः, उत्तरऋचि तु ( 1 ) ऊहतन्त्राणि. अहीनः, सत्रम्, प्रायश्चित्तम्, पवमाने " ( वहुसा A DESCRIPTIVE CATALOGUE OF आग्नेयादिपवमानान्तेषु तन्त्रेषु यानि सामानि श्रौतोपयोगीनि तानि अन्यैः सामभिः मिलित्वा त्रिगुणितानि ऊहसामानि । एकत्रि (2) रहस्यतन्त्राणि. अहीनः, सवन्, प्रायश्चित्तम्, आरुणशुक्रिययोः श्रौतोपयोगीनि सामानि यानि तानि अन्यैः सामभिः मिलित्वा त्रिगुणितानि रहस्यसामानि । प्रकृत्यां प्रतिखण्डं साम्नां ऊहरहस्यादिष्विव समानसङ्ख्याकत्व - नियमो नास्ति । तत्र आग्नेये बृहत्या_ त्रिष्टुभि अनुष्टुभ इन्द्रपुच्छे ( खण्डाः ) 12 6 www.kobatirth.org ... : : ... : Acharya Shri Kailassagarsuri Gyanmandir 8 3 4 9 11 प्रथमे द्वितीये तृतीये शुक्रिये क्षुद्रः. क्षुद्रः. आरुणे पर्वाणि 3- तत्र (खण्डाः) For Private and Personal Use Only ... आहत्य प्रकृतिखण्डानि सामसंख्या 8 3 84 1,446
SR No.020674
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 01
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1901
Total Pages118
LanguageEnglish
ClassificationCatalogue
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy