SearchBrowseAboutContactDonate
Page Preview
Page 963
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . [८५७ ] रुकिन् १० स्कम द्यितेऽस्य दनि । राजभेदे । स्वर्ग स्वामिनि त्रि. । . कमर जक न्याय प्रीकृष्णपत्नयां स्त्री. डीप । करून वि रुह कस पृ० वा दीर्घः । अचिकणे, निस्ने हे, कठोरे छ रुगण ति° रुज-त । रोगान्विते, भुग्ने च । [चत् अरोष्टिष्ट । रुच प्रीती प्रकाश च ग्वा' आ° अक० सेट । रोचते लडि उ० अरूरुचक न रुच लन् । मर्जकाक्षारे, माङ्गल्ये द्रव्य, उत्कट, अश्वभूषणे, माल्थ, सौ यई ले अास्वाधरसे, रोचनीयाम्, विडङ्ग, लवणे च । वीजपरे, दने, निष्क, कपोते च पु° । रुच (चा) स्त्री० रुच सम्म किप वा टाप । दीप्तौ, शोभाया, प्रकाशे कचि(ची) स्वी रुच कि वा डीप । अनुरागे, अासङ्ग, स्प हायाम्, अभिलाप्रे, किरणे, शोभायां, बचायां, गोरोचनायां च । प्रजा. पति दे पु. । रुचिर लि° रुचि राति ददा त रा क | मनोहरे, सुन्दरे, मधुरे च । मलके, कुहु मे लवङ्गे च न° | गोरोचनायाम् स्त्री० ।। रुचिरञ्जन पु० अजयतेऽनेन अन्ज करणे ल्यूट रुचिरशोभायुक्तो. ञ्जिनः । शोभाल ने । रुच्य वि० रुचये हितः यत् । सुन्दरे, रुचिकरे च । सौ वर्चले न । पन्या , कतकवच, शानिधान्ये च पु. । रुच्यकन्द पु० रुच्यः रुचिकरः कन्दो मूल मस्य पूरणे (ोल) । रुज भने तु. प. सक० अनिट । रजति अरौक्षीत् निष्ठातस्य नः । रुगण: । रुज हिंसायां चु० उभ• सक० सेट । रोजयति ते अरूरुजत् । रुज (जा) स्त्री० रुज सम्प० किप या टाप रुज अङ् वा । रोगे, __भङ्ग, मेध्यां, कुष्ठे च (कड़) . रोगकारके वि | रुजाकर न' रुजां रोग करोति- क-अच । कभरङ्गफले (कामराङ्गा) रुट चौथे भवा. पर० सक० सेट दित् । रुट ति अरु ण्टीत् । रुट रोधे सक• दीप्तौ अक ८० उ० मेट । रोटयति ते अहरुटत् त । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy