________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ५६ ]
S
रिश हिंसायां तु पर० स० कानिट । रिशति व्यरिचत् । रिश्य पु० रिश्ते रिश- क्यप् । मृगभेदे ।
रिष बर्ष भा० पर० क० स ेट | रेषति अरेषीत्
रिष्ट न० रिश-क्त | मङ्गले, अशुभे च । भावे क्त |
नाशे, पापे च । यशुभादिमति लि० | खत े, रक्तशिग्यौ च पु० | स्वार्थे कन् । तेषु रिष्टि स्त्री: रिष-रिश वा क्तिन् । अशुभ, शस्त्रभेदे च । क्तिच् रन्ध्र
पु० ।
रिह बध भा० पर० सक
स ेट् । रेहति अरेच्हीत् ।
रौ चरणे दि' आ° क०
अनिट् । रीयते वरेष्ट निष्ठातस्य न रोणः
रो गतौ बधे च सक' रवे ० क्या ० पा० अनिट् । रिणाति काषीत् रीठा स्त्री॰ रो-ठक ठस्य नेप्यम् । रीठाकरन ।
*
रोठाकरञ्ज पु° कर्म । स्वनामख्याते वृत्तं ।
9
Acharya Shri Kailassagarsuri Gyanmandir
,
रौढा स्त्री' रिह क्त इडभावः । अवन्नायास् ।
रोण वि० रीक्त | चरिते स्रुते ।
रोति स्त्री रो क्तिन् । पित्तले प्रस्रावे, चरणे, लौह किट्टे, सीमायां, गतौ, स्वभावे, अलङ्कारोक्ती गौड़ादिरचनाभेदे च ।
रीतिक न०
रीतिरिय कायति कै क । पुष्पाञ्जने स्त्रोत्वमपि साथै कन् । पित्तले न० I
रीतिपुष्प न० रोतेः पुष्पमिव । कुसुमाञ्जने ।
रोव ग्रहणे, संवरणे व भा
सक० सेट | रोति ते रोवीत्
"
रीष्टि । चङि न खः ।
1
रु ध्वनौ अदा० प० अक° वेट । रौति-रवीति अरावीत् अशेषोत् । द बध गतौ च ग० वा. सक० अनिट् । रवते रोष्ट |
4
रुक्प्रतिक्रिया स्त्री० रुजः प्रतिक्रिया प्रतिकारः प्रति+ल-भावेश |
चिकित्सायाम् ।
रुक्म न० रुच्-मन् नि० कुत्वम् । काञ्चने, वस्तू रे, लौहे नामकेशरे च रुक्मकारक पु० रुक्म' तन्निर्मित भूषणं करोति
वुल् । स्वर्ण
कारे जातिभेद ।
For Private And Personal Use Only
"