SearchBrowseAboutContactDonate
Page Preview
Page 962
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ५६ ] S रिश हिंसायां तु पर० स० कानिट । रिशति व्यरिचत् । रिश्य पु० रिश्ते रिश- क्यप् । मृगभेदे । रिष बर्ष भा० पर० क० स ेट | रेषति अरेषीत् रिष्ट न० रिश-क्त | मङ्गले, अशुभे च । भावे क्त | नाशे, पापे च । यशुभादिमति लि० | खत े, रक्तशिग्यौ च पु० | स्वार्थे कन् । तेषु रिष्टि स्त्री: रिष-रिश वा क्तिन् । अशुभ, शस्त्रभेदे च । क्तिच् रन्ध्र पु० । रिह बध भा० पर० सक स ेट् । रेहति अरेच्हीत् । रौ चरणे दि' आ° क० अनिट् । रीयते वरेष्ट निष्ठातस्य न रोणः रो गतौ बधे च सक' रवे ० क्या ० पा० अनिट् । रिणाति काषीत् रीठा स्त्री॰ रो-ठक ठस्य नेप्यम् । रीठाकरन । * रोठाकरञ्ज पु° कर्म । स्वनामख्याते वृत्तं । 9 Acharya Shri Kailassagarsuri Gyanmandir , रौढा स्त्री' रिह क्त इडभावः । अवन्नायास् । रोण वि० रीक्त | चरिते स्रुते । रोति स्त्री रो क्तिन् । पित्तले प्रस्रावे, चरणे, लौह किट्टे, सीमायां, गतौ, स्वभावे, अलङ्कारोक्ती गौड़ादिरचनाभेदे च । रीतिक न० रीतिरिय कायति कै क । पुष्पाञ्जने स्त्रोत्वमपि साथै कन् । पित्तले न० I रीतिपुष्प न० रोतेः पुष्पमिव । कुसुमाञ्जने । रोव ग्रहणे, संवरणे व भा सक० सेट | रोति ते रोवीत् " रीष्टि । चङि न खः । 1 रु ध्वनौ अदा० प० अक° वेट । रौति-रवीति अरावीत् अशेषोत् । द बध गतौ च ग० वा. सक० अनिट् । रवते रोष्ट | 4 रुक्प्रतिक्रिया स्त्री० रुजः प्रतिक्रिया प्रतिकारः प्रति+ल-भावेश | चिकित्सायाम् । रुक्म न० रुच्-मन् नि० कुत्वम् । काञ्चने, वस्तू रे, लौहे नामकेशरे च रुक्मकारक पु० रुक्म' तन्निर्मित भूषणं करोति वुल् । स्वर्ण कारे जातिभेद । For Private And Personal Use Only "
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy