SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८.] जातरूप म० जात रूपमस्य । प्रशस्तवणे, स्वर्ण । जातवेदस् पु. नातान प्राणिन: विन्दते जठरानल वन विदलाम' असन् । यही, चित्रका च । जाति स्त्री० जन-क्तिन् । जन्मनि, अनुगतेकाकारबुद्धिजननसमर्थे , अवयवव्यक्षेत्र सकपदेशव्यङ्गो च धर्मभेदे, यथा गोत्वमनुष्यत्वादि बाह्मणत्व-दत्यादि च । व्याकरणोतो पौत्राद्यपत्यात्मके गोत्र, वेदशाखाभेदे च । न्यायोत साधर्मप्रवैधम्माभ्यां व्याप्तिनिरपेक्षाम्यां वादिवाक्येषु दूधणदानरूपे वाक्ये, घड्जादिषु सपस खरेधु, अलङ्कारभेदे, चुलनाम्, अामलक्याम्, काम्मिल, छन्दसि, जातिफले, मालयां, (चामेली) पुष्पप्रधान च। [स्त्री. डीप । जातिकोष न० जात्याः कोषमिव ( जायफल ) जात्याम् जयन्त्याम् जातिब्राह्मण पु. जात्या बाझण:। 'तपःश्रुत्याभ्यां यो हीनो जातिवाह्मण एष मइत्य त निन्द्य विप्रे। जातिशस्य न जात्याः शस्यम् (जायफल) जातिफले । जांतिस्पर वि० जाति पूर्वजन्म स्मरति स्-अच् । छातीतजन्मत्ता__ तस्मृत्यु के जने । [भेदे च यस्याः फलं (जायफल) । जातौ स्वी०जन-किच् डीए । मालत्याम् (चामेली) तत् पुष्प लताजातीफल न० त० (जायफल) इति ख्याते फले | जातीय त्रि० जातौ भवः छ । समानजातियुक्त सजातीये किञ्चिच्छु ब्दात् जातीयप्रत्ययः । प्रकारार्थे | यथा तार्किकजातीयः तार्किकप्रकारः । . [अविकल्पे, निधे च । जातु अव्य. जै-क्षये तन् । कदाचिदित्यर्थ, शब्द, निन्दायाम् जातुधान पु० जाव कदाचिदन्ध प्राप्य धन सबिधानमस्य । रापसे । जातुष त्रि. जतुनो विकारः श्रण घुगागमः | जनविकारनिर्मि ते . पदार्थे । जातूकर्ण पु० सुनिभेदें। [यागभेदः । जातकर्माख्ये संस्कारभदे । जातेरि स्त्री० यज-क्लिन् इष्टिः जातस्य संस्कारार्धं कर्तव्या इष्टिः जातोच पु० जात: प्राप्तदम्यावस्थः उच्चा टच् समा० । युवषे । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy