SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [892] जन सप्तमी स्त्री० वैशाखशुक्तमन्तम्याम् । जागर पु० जाग्ट-काप् । निद्राभावे जागरण, कवचे च । जागरित न० जाग्टत । इन्द्रियैर्विषयोपलब्धियोग्यावस्थायाम् । जीवोहि स्वप्नादिहेतुकर्मनाशे इन्द्रियविष्यान् अनुमेयांश्च स्यूलविषयान् व्यवहारिकांश्च पदार्थान् यस्यामवस्थायामनुभवति तज्जागरितम् | कर्त्तरि-क्त | जागरणयुक्त बि० । [ संज्ञे जीवे । जागरित स्थान पु० जागरित स्थानमस्य । वेदान्तोक्ते विश्वजागरूक व जाग्ट+करु | जागरणशीले, अप्रमत्ते च । जागया स्त्री० जाग्टश | जागरणे । ा । जागराप्यत्र । जाट निद्राभावे प्रदा० पर० काक० मेट् जच्चा | जागर्त्ति जागरीत् । जागृवि पु० जाग्ट किन् । अग्नौ नृपे च । जानत् न० जाग्टशतृ । इन्द्रियादिभिः विषयज्ञानयोग्यावस्थायाम् | तद्दति त्रिः स्त्रियां ङीप् । जाङ्गल पु० जङ्गले भयः, तत् शीलित यस्य वा कारण । कपिञ्जले खगे हरिणादिषु पशुषु कुरु देशसमीपस्थे देशे च तद्देशस्य निर्जलदे त्रि० ब०२० । जाङ्गलि पु० जङ्गल परिशीलितमस्य जङ्गल-इञ् । जाङ्गलिक पु० जाङ्गल्याविषविद्यया चरति ठक् । जाङ्गली स्त्री० जाङ्गलेरियम् काग् ङीप् । विषविद्यायाम्, - For Private And Personal Use Only विद्य 1 विषवैद्य े । शिम्बप्राञ्च । जाङ्गुली स्त्री० गम-यङ् उलच् नि० ङीप् । विषविद्यायाम् । जाङ्घिक ति० जङ्घाभ्यामाजीवति वेतनादि० ठक् । धावके, जङ्घाजीविनि । उष्ट्र पु० । [ चत्रि० । प्रशस्त जात न० 'जन-क्त । समूहे, व्यक्त े, जन्मनि च । उत्पन्न े, जातक न० जातस्य हितम् कन् । जातस्य शुभाशुभ निर्णायके छहजातकादौ ग्रन्थे, जातकर्म रूपे संस्कारभेदे च । जातकम्मन् न० जातस्य कर्म मन्त्रवत् सर्पिः प्राशनादि | संस्कारभेदे ! ज्ञातमात्र वि० जात एव मयूर० । सद्योजाते बालकादौ ।
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy