________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७]
वैशेषिकशासन-परीक्षा इति वचनात् । तथा भूतचतुष्टयासत्त्वे 'परापरादिप्रत्ययापायात् । ' इदमतः पूर्वेण' इत्यादि प्रत्ययापायाच्च [न ] कालो दिक्च व्यवतिष्ठते । तथा भेरीदण्डाद्याकाशसंयोगाभावात्
संयोगजशब्दस्यानुत्पत्तिः, सर्वत्रावयवसंयोगाभावे तद्विभागस्याप्ययोगाद विभागजशब्दस्याप्यनुत्पत्तिः; तयोरनुदये शब्दजशब्दस्यासम्भवः; इति सकलशब्दानुत्पत्तेराकाशव्यवस्थापकोपायादाकाशहानिः । तथा आत्मान्तःकरणसंयोगासिद्धेः बुद्धयादिगुणानुत्पत्तिः; तदभावे चात्मव्यवस्थाप३ कोपायासत्त्वादात्मतत्त्वहानिः । तथा बुद्धयनुत्पत्तौ मनसोऽसिद्धिः; क्रमतो ज्ञानोत्पत्तेर्मनोलिङ्गत्वात्। "युगपज्ञानानुत्पत्तिर्मनसो लिङ्गम्" [ न्यायसू० १।१।१६ ] इति वचनात् ।
२५. *एवं संयोगाभावे सर्वव्याभावः । अथवा समवायाभावे सत्तासमवायासंभवात् सर्वद्रव्यः प्रच्युतः। सर्वद्रव्यहानौ तदाश्रितगुणकर्मसामान्यविशेषाणामसिद्धिः आश्रयाभावे सत्यायिणा[म] भावात् , *"तन्त्वभावे पटाभाववदिति । संसर्गहानेः सकलार्थहानिर्दुर्निवारा वैशेषिकाणामुपनिपतति । तदुक्त स्वामिसमन्तभद्रपादेः
"अभेदभेदात्मकमर्थतत्त्वं तव स्वतन्त्रान्यतरत्वपुष्पम् । अवृत्तिमत्त्वात् समवायवृत्तेः संसर्गहानेः सकलार्थहानिः॥"
[ युक्त्यनु० श्लो० ७ ] इति $ २६. एवं विचार्यमाणाः सर्वथाभिन्नावयवावयव्यादयः स्वयमेव न सन्ति यतः प्रत्यक्षेण प्रतिभासेरन् । तत्पत्यनीकाश्च कथंचिभिन्नास्ते प्रत्यक्षतः प्रतिभासन्त इति स्थितं दृष्टविरुद्धं शेषिकमतमिति।
२७. तथा तदिष्टविरुद्धं च । तथा हि-विवादापन्नं 'तनुकरणभुवनादिकं बुद्धिमद्धेतुकं कार्यत्वात् घटादिवत्' इति जगतो महेश्वरकृतत्वं योगैः व्यवस्थाप्यते, तच्चानुमानविरुद्धम् , तद्वाधकानुमानसद्भावात् । तच्चेदम्-नेश्वरस्तन्वादीनां कर्ता, अशरीरत्वात् , य एवं स एवम् , यथात्मा, तथा चायम् , तस्मात्तथैवेति । न चात्रासिद्धो हेतुः, तस्य शरीरत्वायोगात् । तच्छरीरस्य सावयवस्य नित्यत्वानुपपत्तेः । 1 नित्यस्यापि तच्छरीरस्य बुद्धिमत्कारणापूर्वकत्वे तेनैव कार्यत्वादिहेतूनां व्यभिचारात् । तस्य बुद्धिमत्कारणसपूर्वत्वे वा परापरशरीरकल्पनायामनवस्थाप्रसंगात् । पूर्वपूर्वस्य शरीरेणोत्तरोत्तरस्वशरीरोत्पत्तौ भवस्य निमित्तकारणत्वे सर्वसंसा। णां तथा प्रसिद्धेरीश्वरकल्पनावैयर्थात् । स्वोपभोग्यभुवनाद्युत्पत्तावपि तेषामेव निमित्तकारणत्वोपपत्तेरिति; तत् कार्यत्वा
चेतनोपादानत्वसन्निवेशविशिष्टहेतवो गमकाः स्युः । “अशरीरंपावसन्तंन प्रियाप्रिये स्पृशतः।" [छान्दो० ८।१२।१] इत्यागमविरोधाच्च ।
१. देशापेक्षया अपरस्मिन् परं युगपश्चिरं क्षिप्रमिति कार्यलिङ्गानि । २. इदमतो दक्षिणेनेत्यादि। ३. भेर्याशाशसंयोगो निमित्तकारणम् । ४. अवयवविमागस्यापि । ५, संयोगजविभागजशब्दयोरमावे । ६. अवयम्यादयः । ७-८. ईश्वरस्य ।
1. प्रत्ययादिदमतः क०, ख०। 2. संयोगशब्द- क०, ख०। 3. -कोपायसत्व-ग० । 4. -यिणामावा-क०, ख० । 5. - एतदन्तर्गतः पाठः ग० प्रतो नास्ति । 6. प्रत्यक्षे प्रति-क०, ख० । 7. कथंचिदभिक्षाः क०, ख० । 8. नानासिद्धो क०, ख० । 9. सावयस्य क०, ख० । 10. -तेरनित्यस्यापि खः । 11. भुवनाधुत्तावपि क०, ख० । 12. -रं नावसन्तं क०, खः ।
For Private And Personal Use Only