________________
Shri Mahavir Jain Aradhana Kendra
९]
www.kobatirth.org
$ ६ . तत्रापि —
इत्येकः पक्षः ।
वैशेषिकशासन-परीक्षा
बन्धलक्षणजन्मनिवृत्तिरित्यागामिकर्मबन्धनिवृत्तिस्तत्त्वज्ञानादेव भवति । प्रागुपार्जिताशेषकर्मपरिक्ष
मस्तु भोगादेव नान्यथा । तथा चोक्तम्
"नाभुक्त' क्षीयते कर्म कल्पकोटिशतैरपि । श्रवश्यमभोक्तव्यं कृतं कर्म शुभाशुभम् ॥"
[
"कुर्वन्नात्मस्वरूपशः भोगात्कर्मपरिक्षयम् । युगकोटिसहस्राणि कृत्वा तेन विमुच्यते ॥" [
Acharya Shri Kailassagarsuri Gyanmandir
"आत्मनो वै शरीराणि बहूनि मनुजेश्वरः । प्राप्य योगबलं कुर्यात् तैश्च सर्वा महीं वरेत् ॥ भुञ्जीत विषयान् कैश्चित् कैश्चिदुग्रं तपश्चरेत् । संहरेच्च पुनस्तानि सूर्यस्तेजोगणानिव ॥" [
] इति
३५
]
] इति
एकस्मिन्नेव भवे बहुभिः शरीरैः प्रागुपार्जिताशेषफलभोग इत्यपरः पक्षः । ततश्च भोगात् प्रागुपार्जिताशेषकर्म परिक्षये' एकविंशतिभेदभिन्नदुःखनिवृत्तिरिति ।
७. तानि दुःखानि कानीति चेत् ,
For Private And Personal Use Only
“संसर्गः सुखदुःखे च तपा[ था ]र्थेन्द्रियबुद्धयः । प्रत्येकं षड्विधाश्चेति दुःखसंख्यैकविंशतिः ॥” [ ] इति सकलपुण्यपापपरिक्षयात् तत्पूर्वक बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नसंस्काराणामपि परिक्षये आत्मनः कैवल्यं मोक्ष इति ।
[ उत्तरपक्ष: ]
$ ८ तदेतदौलूक्यशासनं तावत् " दृष्टविरुद्धम् । तदभिमतस्यावयवावयविनोर्गुणगुणिनोः क्रियाक्रियावतोर्जातिव्यक्त्योर्भेदैकान्तस्य तदभेदग्राहिणा प्रत्यक्षेण " विरुद्धत्वात् ।
$ ९. न द्यवयव्यादिरवयवादिभ्यः सर्वथा भिन्न एव प्रत्यक्षे प्रतिभासते, अपि तु कथंचिदभिन्न एव । तन्तुभ्यः तदातानवितानावस्थाविशेषरूपस्य पटस्य कर्पय्या देश्चित्रज्ञाने नीलादिनिर्मासवत् ; तत्रैकलोलीभावमुपगतानां रूपादीनां गच्छतः पुरुषाद् बाल्यादिवत्, स्थित्यादिवद्वा तदवस्था विशेषभूतक्रियायाः सामान्यवतोऽर्थाद् वैसादृश्यवत्तद्धर्मभूतसा दृश्यलक्षणसामान्यस्य अनर्थान्तरतया सकललोकसाक्षिकमध्यक्षेणादध्यवसायात् ।
1. - परीक्षयम् क० 1 2. इदं पद्यं क०, ख० प्रतौ नास्ति । 3 – कर्मपरिकर्मक्षये क०, ख० । 4. तानि चेत् ग० । 5. -लुक्यशा क० 1 6 नं दृष्ट ग० । 7. प्रत्यक्षेणावि ग० । 8. चित्रपट्यादौ इत्यर्थः । कर्कव्यादेः क०, ख । १. लोविभा ग० । 10. - णाध्यबस (यात् क०, ख० ।