SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ९] www.kobatirth.org $ ६ . तत्रापि — इत्येकः पक्षः । वैशेषिकशासन-परीक्षा बन्धलक्षणजन्मनिवृत्तिरित्यागामिकर्मबन्धनिवृत्तिस्तत्त्वज्ञानादेव भवति । प्रागुपार्जिताशेषकर्मपरिक्ष मस्तु भोगादेव नान्यथा । तथा चोक्तम् "नाभुक्त' क्षीयते कर्म कल्पकोटिशतैरपि । श्रवश्यमभोक्तव्यं कृतं कर्म शुभाशुभम् ॥" [ "कुर्वन्नात्मस्वरूपशः भोगात्कर्मपरिक्षयम् । युगकोटिसहस्राणि कृत्वा तेन विमुच्यते ॥" [ Acharya Shri Kailassagarsuri Gyanmandir "आत्मनो वै शरीराणि बहूनि मनुजेश्वरः । प्राप्य योगबलं कुर्यात् तैश्च सर्वा महीं वरेत् ॥ भुञ्जीत विषयान् कैश्चित् कैश्चिदुग्रं तपश्चरेत् । संहरेच्च पुनस्तानि सूर्यस्तेजोगणानिव ॥" [ ] इति ३५ ] ] इति एकस्मिन्नेव भवे बहुभिः शरीरैः प्रागुपार्जिताशेषफलभोग इत्यपरः पक्षः । ततश्च भोगात् प्रागुपार्जिताशेषकर्म परिक्षये' एकविंशतिभेदभिन्नदुःखनिवृत्तिरिति । ७. तानि दुःखानि कानीति चेत् , For Private And Personal Use Only “संसर्गः सुखदुःखे च तपा[ था ]र्थेन्द्रियबुद्धयः । प्रत्येकं षड्विधाश्चेति दुःखसंख्यैकविंशतिः ॥” [ ] इति सकलपुण्यपापपरिक्षयात् तत्पूर्वक बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नसंस्काराणामपि परिक्षये आत्मनः कैवल्यं मोक्ष इति । [ उत्तरपक्ष: ] $ ८ तदेतदौलूक्यशासनं तावत् " दृष्टविरुद्धम् । तदभिमतस्यावयवावयविनोर्गुणगुणिनोः क्रियाक्रियावतोर्जातिव्यक्त्योर्भेदैकान्तस्य तदभेदग्राहिणा प्रत्यक्षेण " विरुद्धत्वात् । $ ९. न द्यवयव्यादिरवयवादिभ्यः सर्वथा भिन्न एव प्रत्यक्षे प्रतिभासते, अपि तु कथंचिदभिन्न एव । तन्तुभ्यः तदातानवितानावस्थाविशेषरूपस्य पटस्य कर्पय्या देश्चित्रज्ञाने नीलादिनिर्मासवत् ; तत्रैकलोलीभावमुपगतानां रूपादीनां गच्छतः पुरुषाद् बाल्यादिवत्, स्थित्यादिवद्वा तदवस्था विशेषभूतक्रियायाः सामान्यवतोऽर्थाद् वैसादृश्यवत्तद्धर्मभूतसा दृश्यलक्षणसामान्यस्य अनर्थान्तरतया सकललोकसाक्षिकमध्यक्षेणादध्यवसायात् । 1. - परीक्षयम् क० 1 2. इदं पद्यं क०, ख० प्रतौ नास्ति । 3 – कर्मपरिकर्मक्षये क०, ख० । 4. तानि चेत् ग० । 5. -लुक्यशा क० 1 6 नं दृष्ट ग० । 7. प्रत्यक्षेणावि ग० । 8. चित्रपट्यादौ इत्यर्थः । कर्कव्यादेः क०, ख । १. लोविभा ग० । 10. - णाध्यबस (यात् क०, ख० ।
SR No.020664
Book TitleSatyashasan Pariksha
Original Sutra AuthorN/A
AuthorVidyanandi Acharya, Gokulchandra Jain
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages163
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy