SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ सांख्यशासन-परीक्षा ] [ पूर्वपक्ष: ] $१ तथा सांख्यशासनमपिदृष्टेष्टविरुद्धम् । एवं हि तावदाख्यान्ति सांख्या:-- सर्वमिदं जगत्प्रधानमयम् प्रधानं च सत्त्वरजस्तमसां साम्यावस्था स्वरूपम् । तथा च तद्ग्रन्था: Acharya Shri Kailassagarsuri Gyanmandir “सत्त्वं लघुप्रकाशक मिष्टमवष्टम्भकं चलं च रजः । गुरुवरणकमेव तमः साम्यावस्था भवेत्प्रकृतिः ॥'' [ सांख्यका० १३ ] $ २. तत्र यदिष्टं प्रकाशकं लघु तत्सत्त्वमित्युच्यते । सत्त्वोदयात् प्रशस्ता एव परिणामा जायन्ते । यच्च चल' मवष्टम्भकं दारकं ग्राहकं वा तद्रज इत्युच्यते । रजस उदद्याद्रागपरिणामा एव जायन्ते । यद्गुरु आवरणकमज्ञानहेतुभूतं तत्तम इति निरूप्यते । तमस उदयात् द्वेषादज्ञानपरिणामा एव जायन्ते । सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः । "प्रकृतेर्महांस्ततोऽहंकारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात् पञ्चभ्यः पञ्चभूतानि ||” ९३. जगदुत्पादिका प्रकृतिः, 'प्रधानं बहुधानकम्' इति प्रकृतेरभिधानानि । ततः प्रकृतेर्महानुत्पद्यते । आसर्गप्रलयस्थायिनी बुद्धिर्महान् । ततो महतः सकाशादहंकार उत्पद्यते । 'अहं ज्ञाता, अहं सुखी, अहं दुःखी' इत्यादि प्रत्ययविषयः । ततोऽहंकाराद् गन्धरसरूपस्पर्शशब्दा: 1, पञ्चतन्मात्राः, स्पर्शन - रसन-प्राण- चक्षु श्रोत्राणि पञ्चबुद्धीन्द्रियाणि, वाक-पाणि-पादपायूँ पस्थानि पञ्चकर्मेन्द्रियाणि मनश्चेति षोडशगणाः समुत्पद्यन्ते । तेपु षोडशगणेषु पञ्चतन्मात्रेभ्यः पञ्चभूतानि समुत्पद्यन्ते । १. प्रधानमिति प्रकृतेर्नामान्तरम् । २. मलविसर्जनङ्कारम् । ४. मुक्तः । 1. एवं तावदा. क०, ख० 1 2. जलम- क०, ख० । 4. स्पर्शनश क०, ख० । 5. गुणेषु क० । [ सांख्यका० २२ ] 5 S४ तद्यथा - गन्धरूपरसस्पर्शेभ्यः पृथिवी, रसरूपस्पर्शेभ्यो जलम् रूपस्पर्शाभ्यां तेजः, स्पर्शाद्वायुः, शब्दादाकाशः समुत्पद्यत इति सृष्टिक्रमः । एतानि चतुर्विंशतितत्त्वानि । पञ्चविंशको जीवः । षड्विंशकः परम इति निरीश्वरसांख्याः । षड्विंशको महेश्वरः, सप्तविंशतिः परम इति सेश्वरसांख्याः । तेषु तत्त्वेषु - For Private And Personal Use Only "मूलप्रकृतिरविकृतिर्महादाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥" [ सांख्यका० ३ ] ३. मूत्रविसर्जनेन्द्रियम् । 3. ज्ञाखा कर, ख० | ,!
SR No.020664
Book TitleSatyashasan Pariksha
Original Sutra AuthorN/A
AuthorVidyanandi Acharya, Gokulchandra Jain
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages163
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy