SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५० ] बौद्धशासन-परीक्षा 5. ५० तथा च सौगतो हेयोपादेयोपायरहितोऽयमहीकः केवलं विक्रोशतीत्युपेक्षाह एवेति कृतमतिविस्तरेण, दृष्टेष्टविरुद्धत्वात्तन्मतस्यासत्यत्वसिद्धेः । दृष्टेष्टेषु . दृप्टेष्टविरोधात् सुगतोदितः । परोक्षेषु तदेकत्वादागमो न प्रमाणताम् ॥ विकल्पाभावतः सर्वहानेबौद्धवचोऽखिलम् । भवेत्प्रलापमात्रत्वान्नावधेयं विपश्चिताम् ।। दृष्टेष्टाभ्यां विरुद्धत्वान्न सत्यं शाक्यशासनम् । न च तेन प्रतिक्षेपः स्याद्वादस्येति निश्चितम् ॥ [इति बौद्धशासनपरीक्षा ] 1. -दश्चेति -क०, ख०। For Private And Personal Use Only
SR No.020664
Book TitleSatyashasan Pariksha
Original Sutra AuthorN/A
AuthorVidyanandi Acharya, Gokulchandra Jain
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages163
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy