________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मानन्द-जैनग्रन्थरत्नमालायाः पञ्चाशीतितमं रत्नम् (८५) बृहत्तपागच्छनायकश्रीमद्-देवेन्द्रसूरिविरचिताः
चत्वारः कर्मग्रन्थाः।
veses
प्रथम-द्वितीय-चतुर्थाः खोपज्ञविवरणोपेताः पुनरन्याचार्यविरचितयाऽवचूरिरूपटीकया समलवृतः।
एतेषां सम्पादकःनदर्शननिष्णातबुद्धि-बृहत्तपागच्छान्तर्गतसंविग्नशाखीयद्याचार्य-न्यायाम्भोनिधि-श्रीमद्विजयानन्दसूरीश (प्रसिद्धनाम श्रीआत्मारामजी महाराज ) शिष्यरत्न-प्रवर्तक-श्रीमत्कान्तिविजयमुनिप्रवरपदपङ्कजसेवाहेवाकः
चतुरविजयो मुनिः।
प्रकाशकस्तु
भावनगरस्थ-श्रीजैन-आत्मानन्दसभायाः कार्याधिकारी गान्धी इत्यु
पाधिधारकः श्रेष्ठि-त्रिभुवनदासात्मजो वल्लभदासः ।
।
विक्रम संवत् १९९० इखिसन् १९३४
प्रतयः ५०० मूल्यं रूप्यकद्वयम्।
वीरसंवत् २४६० आत्मसंवत् ३८
For Private and Personal Use Only