SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir . ० 500000 ० . ~ ० ~ C C aaavertertnerseaseraturerbs - ॥ तत्त्वार्थसूत्राणामनुक्रमः ॥७॥ सूत्राणि पृष्ठाः सूत्राणि ३२ आरणाच्युतादूर्ध्वमेकैकेन नवसु अवेयकेषु विजया- २ द्रव्याणि दिषु सर्वार्थसिद्धौ च ३९२ ३ जीवाश्च ३३ अपरा पल्योपममधिकम् ३९३ ४ नित्यावस्थिातान्यरूपाणि ३४ परतः परतः पूर्वापूर्वाऽनन्तरा ५ रूपिणः पुद्गलाः ३५ नारकाणां च द्वितीयादिषु ३९४ ६ आ आकाशादेकद्रव्याणि ३६ दशवर्षसहस्राणि प्रथमायाम् ७ निष्क्रियाणि च ३७ भवनेषु च ८ असङ्खचेयाः प्रदेशा धर्माधर्मकजीवानाम ३८ व्यन्तराणां च ३९५ ९ आकाशस्यानन्ताः ३९ परा पल्योपममधिकम् १० संख्येयाऽसंख्येयाश्चं पुद्गलानाम् ४० ज्योतिष्काणां च ११ नाणोः ४१ तदष्टभागोऽपरा १२ लोकाकाशेऽवगाह: ४२ लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् १३ धर्माधर्मयोः कृत्स्ने इति तत्त्वार्थाधिगमे मोक्षशास्त्रे चतुर्थोऽध्यायः १४ एकप्रदेशादिषु भाज्यः पुद्गलानाम् १५ असंख्येयभागादिषु जीवानाम् अथ पञ्चमोऽध्यायः १६ प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् १७ गतिस्थित्युपग्रहौ धर्माधर्मयोरुपकारः १ अजीवकाया धर्माधर्माकाशपुद्गलाः ४०२ । १८ आकाशस्यावगाह: C ३९६ C C C CW-०० C C C GS C ४२८ . For Private and Personal Use Only
SR No.020662
Book TitleSarvarthsiddhi Vachanika
Original Sutra AuthorN/A
AuthorJaychand Pandit
PublisherKallappa Bharmappa Nitve
Publication Year1833
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy