________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
॥ तत्त्वार्थसूत्राणामनुक्रमः ॥२॥
सूत्राणि २९ सर्वद्रव्यपर्यायेषु केवलस्य
१८३ ३० एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्थ्यः १८५ ३१ मतिश्रुतावधयो विपर्ययश्च ।
१८६ ३२ सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् १८८ ३३ नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूलैवंभूता नयाः १९३
इति तत्त्वार्थाधिगमे मोक्षशास्त्रे प्रथमोऽध्यायः
ఆడుతుండగకుండiseretiremedies
सूत्राणि श्चतुश्चतुस्न्येकैकैकैकषभेदाः ७ जीवभव्याभव्यत्वानि च ८ उपयोगो लक्षणम् ९स द्विविधोऽष्टचतुर्भेदः १० संसारिणो मुक्ताश्च ११ समनस्काऽमनस्काः १२ संसारिणत्रसस्थावरा १३ पृथिव्यतेजोवायुवनस्पतयः स्थावराः १४ द्वीन्द्रियादयस्वसाः १५ पञ्चेन्द्रियाणि १६ द्विविधानि १७ निर्वृत्युपकरणे द्रव्येन्द्रियम् १८ लब्ध्युपयोगी भावेन्द्रियम् १९ स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि २० स्पर्शरसगन्धवर्णशब्दास्तदर्थाः २१ रुतमनिन्द्रियस्य २२ वनस्पत्यन्तानामेकम्
424taasxasaiasmeeritaBatekerNGMES
अथ द्वितीयोऽध्यायः १ औपशमिकक्षायिको भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिकपारिणामिको च
२२२ २ द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् २२६ ३ सम्यक्त्वचारित्रे
२२७ ४ ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च २३० ५ ज्ञानाज्ञानदर्शनलब्धयश्चतुस्वित्रिपञ्चभेदाः सम्यक्त्व चारित्र
२३१ ६ गतिकषायलिंगमिथ्यादर्शनाज्ञानासँयतासिद्धलेश्या
For Private and Personal Use Only