________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृष्ठाः
erasooriessertiores
२
KApp.AASPARAASPRINCARRANGERPROGRAPAASPONG2sen
॥ तत्त्वार्थसूत्राणामनुक्रमः ॥ १४ ॥ सूत्राणि
सूत्राणि विविक्तशय्यासनकायक्लेशा बाह्यं तपः ७१० ३१ विपरीतं मनोज्ञस्य २० प्रायश्चित्तविनयवैयावृत्यस्वाध्यायव्युत्सर्ग
३२ वेदानायाश्च ध्यानान्युत्तरम्
३३ निदानं च २१ नवचतुर्दशपंचविभेदा यथाक्रम प्रारध्यानात्
३४ तदविरतदेशविरतप्रमत्तसँयतानाम् २२ आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतप
३५ हिंसाऽनृतस्तेयविपयसंरक्षणेभ्यो रौद्रमविरतश्छेदपरिहारोपस्थापनाः
देशविरतयोः २३ ज्ञानदर्शनचारित्रोपचाराः
३६ आज्ञापायविपाकसंस्थानविचयाय धर्म्यम् २४ आचार्योपाध्यायतपस्विशैक्षग्लानगणकुलसंघ.
३७ शुक्ले चाये पूर्वविदः __साधुमनोज्ञानाम्
७२१ ३८ परे केवलिनः २५ वाचनापच्छनाऽनुप्रेक्षाऽऽम्नायधर्मोपदेशाः ७२३ ३९ पृथक्त्वैकत्ववितर्कमूक्ष्मक्रियापतिपातिव्युपरत२६ बाह्याभ्यन्तरोपध्योः
७२४ क्रियानिवर्तीनि २१ उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानमा
४० व्येकयोगकाययोगायोगानाम् न्तर्मुहूर्तात्
४१ एकाश्रये सवितर्कविचारे पूर्वे २८ आर्तरोद्रधर्म्यशुक्लानि
७३९ ४२ अवीचारं द्वितीयम् २९ परे मोक्षहेतू
४३ वितर्क ३रुतम् ३० आर्तममनोज्ञस्य सम्प्रयोगे तद्विप्रयोगाय स्मृतिः। ४४ वीचारोऽर्थव्यंजनयोगसंक्रान्तिः समन्वाहारः
" ४५ सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोह
GG occcc
Marathroorassrorists
५
For Private and Personal Use Only