SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्ठाः erasooriessertiores २ KApp.AASPARAASPRINCARRANGERPROGRAPAASPONG2sen ॥ तत्त्वार्थसूत्राणामनुक्रमः ॥ १४ ॥ सूत्राणि सूत्राणि विविक्तशय्यासनकायक्लेशा बाह्यं तपः ७१० ३१ विपरीतं मनोज्ञस्य २० प्रायश्चित्तविनयवैयावृत्यस्वाध्यायव्युत्सर्ग ३२ वेदानायाश्च ध्यानान्युत्तरम् ३३ निदानं च २१ नवचतुर्दशपंचविभेदा यथाक्रम प्रारध्यानात् ३४ तदविरतदेशविरतप्रमत्तसँयतानाम् २२ आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतप ३५ हिंसाऽनृतस्तेयविपयसंरक्षणेभ्यो रौद्रमविरतश्छेदपरिहारोपस्थापनाः देशविरतयोः २३ ज्ञानदर्शनचारित्रोपचाराः ३६ आज्ञापायविपाकसंस्थानविचयाय धर्म्यम् २४ आचार्योपाध्यायतपस्विशैक्षग्लानगणकुलसंघ. ३७ शुक्ले चाये पूर्वविदः __साधुमनोज्ञानाम् ७२१ ३८ परे केवलिनः २५ वाचनापच्छनाऽनुप्रेक्षाऽऽम्नायधर्मोपदेशाः ७२३ ३९ पृथक्त्वैकत्ववितर्कमूक्ष्मक्रियापतिपातिव्युपरत२६ बाह्याभ्यन्तरोपध्योः ७२४ क्रियानिवर्तीनि २१ उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानमा ४० व्येकयोगकाययोगायोगानाम् न्तर्मुहूर्तात् ४१ एकाश्रये सवितर्कविचारे पूर्वे २८ आर्तरोद्रधर्म्यशुक्लानि ७३९ ४२ अवीचारं द्वितीयम् २९ परे मोक्षहेतू ४३ वितर्क ३रुतम् ३० आर्तममनोज्ञस्य सम्प्रयोगे तद्विप्रयोगाय स्मृतिः। ४४ वीचारोऽर्थव्यंजनयोगसंक्रान्तिः समन्वाहारः " ४५ सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोह GG occcc Marathroorassrorists ५ For Private and Personal Use Only
SR No.020662
Book TitleSarvarthsiddhi Vachanika
Original Sutra AuthorN/A
AuthorJaychand Pandit
PublisherKallappa Bharmappa Nitve
Publication Year1833
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy