SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आचार्य श्री भ्रातृचंद्रसूरि ग्रन्थमाळा पुस्तक ५० मुं. ६९ जागरियतं साह, से तेणठेणं जयंती ! एवं वुच्चइ अत्थेगइयाणं जीवाणं जागरियतं साहू ॥' अत्रवृत्तिलेश: ('जागरि यत्त'ति जागरणं जागरः सोऽस्यास्तीति जागरिकस्तभाषो जागरिकत्वम् 'धम्मिया' धर्मेण-श्रुतचारित्ररूपेण चरन्तीति धार्मिकाः कुत एतदेवमित्यत आह-'धम्मा. णुया' धर्म-श्रुतरूपमनुगच्छन्तीति धर्मानुगाः कुत एतदेवमित्यत आह-'धम्मिट्ठा' धर्म:-श्रुतरूप, पवेष्टो वल्लभः पूजितो था येषां ते धर्मेष्टाः धर्मिणां चेष्टा धर्मीष्टाः अतिशयेन वा धम्मिणो धर्मिष्टा: अत एष 'धम्मक्खाई' धर्ममाख्यान्तीत्येवं. शीला धर्माख्यायिन: अथवा धर्मात ख्यातियेषां ते धर्मख्या. तयः 'धम्मपलोई' धर्ममुपादेयतया प्रलोकयन्ति ये ते धर्मप्रलोकिनः 'धम्मपलज्जण'त्ति धर्म प्ररज्यन्ते-आसजन्ति ये ते धर्मप्ररञ्जनाः, एवं च 'धम्मसमुदाचार'त्ति धर्मरूपः-चारित्रास्मकः समुदाचारः-समाचारः सप्रमोदो वाऽऽचारो येषां ते तथा, अत पत्र 'धम्मेण चेष' इत्यादि धर्मेण-चारित्रश्रुत. रूपेण वृत्ति-नीधिकां कल्पयन्त:-कुर्षाणा इति ॥) इत्यादिवचनात् ।। श्री दशवकालिके चतुर्थाध्ययने"जयं चरे जयं चिट्टे, जयमासे जयं सए । जयं भुजतो भासतो, पावकम्मं न बंधइ ॥" (वृत्तिः-'जयं चरे' इत्यादि, यतं चरेत्-सूत्रोपदेशेनेर्यासमितः, यतं तिष्ठेत-समाहितो हस्तपादाधविक्षेपेण, यतमासीत-उपयुक्त आकुश्चनाधकरणेन, यतं स्वपेत्-समाहितो रात्रौ प्रकामशय्यादिपरिहारेण, यतं भुनानः-सप्रयोजनमप्रणीतं प्रतरसिंह भक्षितादिना, एवं यतं भाषमाणः-साधुभा. षया मृदु कालप्राप्तं च 'पापं कर्म' क्लिष्टमकुशलानुबन्धि For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy