SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आचार्य श्री भ्रातृचंद्रसूरि ग्रन्थमाळा पुस्तक ५० मुं. १९ यदुक्तं - श्रीउत्तराध्ययने, २६ अध्ययने "पोरिसीए चउन्भागे, वंदित्ता ण तओ गुरुं । tfsafeत्ता कालस्स भावणं पडिलेहए ||२२|| " मूल- एयं भणितु वयणं, भंडयपडिलेहणं तह कुणति । भायण निस्सिययाणं, उवगरणाणं च सत्ताहं ॥ ५५ ॥ यतः - " पत्तं पत्ताबंधो, पायठवणं च पायकेसरिया | पडलाई रत्ताणं, गुच्छउ पायनिज्जोगो ॥१॥" यदुक्तं - श्रीउत्तराध्ययने, २६ अध्ययने"मुहपोत्ति पडिले हित्ता, पडिलेहिज्ज गोच्छयं । गोच्छ्गलयंगुलिओ, वत्थाई पडिलेहए ||२३|| उढं थिरं अतुरियं, पुव्वं ता वत्थमेव पडिले हे । तो बिइयं परफोडे, तइयं च पुणो पमज्जिज्जा ||२४|| अणच्चावियं अवलियं, अणाणुबंधिं अमोसलिं चैव । छप्पुरमा नव खोडा, पाणीपाणिविसोहणं ||२५|| आरभडा संमद्दा, वज्जेयत्वा य मोसली तइया । पफोडणा चउत्थी, विक्खित्ता वेइया छट्टी ||२६|| पसिढिल - पळंब-लोला, एगा मोसा अणेगरूवधुणा । कुण पमाणि पमायं, संकिए गणणोवर्ग कुज्जा ॥२७॥ अणूणाइरित्तपडिलेहा, अविवच्चासा तहेव य । पढमं पयं पत्थं, सेसाणि उ अप्पसत्थाणि ॥ २८ ॥ पडिलेहणं कुणतो, मिहो कई कुणइ जणवयक वा । देह व पञ्चक्खाणं, वाइ सयं पडिच्छ वा ॥ २९ ॥ For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy