SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आचार्य श्री भ्रातृचंद्रसूरि ग्रन्थमाळा पुस्तक ५० मुं. ७ स्पिकानां स्थितौ ' समाचारे' प्रकल्प्यानि प्रकल्पनीयानि योग्यानि विशुद्धपिण्डशय्यादीनि स्थितिप्रकल्प्यानि अथवा स्थितिश्च-मासकल्पादिका प्रकल्प्यानि च-पिण्डादीनि स्थितिप्रकल्पयानि तानि 'आइयंचिय आयंचिय' ति अति. कम्यातिक्रम्येत्यर्थः, प्रतिषेवते तदन्यानीति गम्यते, अथ सङ्घाटकादिः साधुरेवं पर्यालोचयति-यथा नैतत्प्रतिषेवितुमुचितं गुरुनौ बाह्यौ करिष्यति, तत्रेतर आह-'से' इति तद. कल्प्यजातं 'हंदे' त्ति कोमलामन्त्रणं वचनं हमित्यकारप्ररहषादहं प्रतिषेधामि किं मम 'स्थविराः' गुरवः करिष्यन्ति, ? न किश्चितै रुष्टैरपि मे कत्तुं शक्यते इति बलोपदर्शन पश्चममिति ॥) पुनस्तत्रैव नवमाध्ययने " नहिं ठाणेहि समणे णिग्गंथे संभोतितं विसंभोतितं फरेमाणे णातिकमति, तं०-आयरियपडिणीयं उवज्झायपडिणीयं थेरपडिणोयं कुल० गण संघ० नाण० देसण चरितपडिणीयं." (वृत्तिः-' नहिं ठाणेहिं समणे' इत्यादि, अस्य च पूर्वस्त्रेण सहायमभिसम्बन्धः-पूर्वसूत्रे पुद्गला वर्णितास्तहि. शेषोदयाच कचिच्छमणभाषमुपगतोऽपिधर्माचार्यादीनांप्रत्यनीकतां करोति, तं च षिसम्भोगिकं कुर्वन्नपरः सुश्रमणो नाज्ञामतिक्रामतीतीहाभिधीयत इत्येवं सम्बन्धस्यास्य व्या. म्या, सा च सम्बन्धत एवोक्तेति.) एभिरक्षरैराचारवैपरीत्येनासंभोगित्वं प्रतिपादितं नतु मुद्धसाधूनां सामाचारीभेदेनासंभोगित्वं संभवति ॥ अथ साधूनां गणनिश्रां विना धर्मों न प्रवर्तते For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy