SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आचार्य श्री भ्रातृचंद्रसूरि ग्रन्थमाळा पुस्तक ५० मुं. ९१ इच्छा य । समाहारा चैव तहा तेआ य तहा अईते ||२|| देवानंद | रिई रयणीणं णामधिज्जाई || एयासि णं भंते ! पण्णरसहं राईणं कड़ तिही पं० ?, गो० ! पण्णरस तिही पं० तं० - उगवई भोगवई जसवई सब सिद्धा मुहणामा, पुणरवि उग्गवई भोगवई जसवई सबसिद्धा सुहणामा, पुणरवि उगवई भोगवई जसबाई सवसिद्धा सुहणामा । एवं तिगुणा एते तिहीओ सव्वेसिं राई : " ( वृत्तिः - 'पगमेगस्स' इत्यादि, एकैकस्य भदन्त ! मासस्य कति पक्षाः प्रज्ञप्ताः ?, गौतम दौ पक्षौ प्रज्ञप्तौ, तद्यथा - कृष्णपक्षी यत्र ध्रुवराष्ट्रः स्वषिमानेन चन्द्रविमानमावृणोति तेन योऽन्धकारबहुलः पक्षः स बहुलपक्षः शुक्लपक्षो यत्र स एष चन्द्रविमानमावृत्तं मुञ्चति तेन ज्योत्स्नाधवलिततया शुक्लः पक्षः स शुक्लपक्षः, द्वौ चकारौ तुल्यताचोतनार्थं तेन द्वापि पक्षौ सदृशतिथिनामको सदृशसङ्ख्याकौ भवत इति । अथानयोदिवससङ्ख्यां पृच्छन्नाचष्टे - 'पगमेगस्स ण' मित्यादि, एकैकस्य पक्षस्य कृष्णशुक्लान्यतरस्य भदन्त ! कति दिवसाः प्रज्ञप्ताः ?, यद्यपि दिवसशब्दोऽदोरारूढस्तथापि सूर्यप्रकाशवतः कालविशेषस्यात्र ग्रहणं, रात्रि विभागप्रश्नसूत्रस्याग्रे विधास्यमानत्वात् । गौतम पञ्चदश दिवसाः प्रज्ञप्ताः, पतश्च कर्ममा सापेक्षया द्रष्टव्यं तत्रैव पूर्णानां पश्चदशानामहोरात्राणां सम्भवात्तद्यथा प्रतिपद्दिवसः प्रतिपद्यते पक्षस्याथतया इति प्रतिपत् प्रथमो दिवस इत्यर्थः, तथा द्वितीया द्वितीयो दिवसो यावत्करणात् तृतीया तृतीयो दिवस इत्यादिग्रहः अन्ते पञ्चदशी पञ्चदशो दिवसः पतेषां भदन्त ! पश्चदशानां दिवसानां कति ! नामधेयानि प्रज्ञ For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy