SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आचार्य श्री भ्रातृचंद्रसरि ग्रन्थमाळा पुस्तक ५० मुं. ७५ संथारए दुरूहमाणे पुत्वामेव ससीसोवरिय कार्य पाए य पमज्जिय २ तओ संजयामेव बहु० दुरूहित्ता तओ संजयामेव बहु० सइज्जा से भिक्खू वा० बहु० सयमाणे नो अन्नमन्नस्स हत्थेण हत्थं पाएण पार्य कारण कार्य आसाइजा, से अणासायमाणे तओ संजयामेव बहु० सइज्जा ॥ से भिक्खू वा० उस्सासमाणे वा नीसासमाणे वा कासमाणे वा छीयमाणे वा जंभायमाणे वा उड्डोए वा वायर्यानसग वा करेमाणे पुव्यामेव आसयं वा पोसयं वा पाणिणा परिपेहित्ता तओ संजयामेव ऊससिज्जा वा जाव वायनिसग वा करेजा।।" (वृत्तिः--से इत्यादि स्पष्टम् । इदानीं सुप्त विधिमधिकृत्याह निगद सिद्धम्, इयमत्र भावना-स्थपद्भिहस्तमात्रव्य. वहितसंस्तारकः स्वप्तव्यमिति ॥ एवं सुप्तस्य निःश्वसिता. दिषिधिसूत्रमुत्तानार्थ, नवरम् 'आसय व' ति आस्य पोसयं वा' इत्यधिष्ठान मिति ।।) इति बचनात ॥ "इयं यतना" अनया निद्राकरणं शयानस्य कथं भवेत् ॥ मूल-एवं तुयमाणो, जागरमाणो य धम्म जागरियं । सम्म जिणोवएस, जयं सए सद्दहंतोत्ति ॥१४०।। उवउत्तो बियकम्मो,-दयेण निद्दानिमीलयत्थोय । ___ अप्पं पमायछलियं, नाउण विचिंतए एवं ।।१४१ जे बुद्धा उवउत्ता, केवलजुत्ता सुबुद्धजागरियं । जग्गंति जिणवरिंदा, धन्ना तेह पणिवयामि ॥१४२॥ होऊण चउदलपुब्बी, निदादोसेण बहुभवं भमिओ। अहिंसु भवगभाणू, परिसाए पुवनियचरियं ॥१४३॥ १ ४ । For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy