________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रशस्तपादभाष्यस्य सैव टीका प्रशष्यते ।।3।। श्रीमद्वरदराजेन वर्धमानेन वै तथा। वादीन्द्र-पद्मनाभाभ्यां व्याख्याता किरणावली ।।4।। कन्दलीसारकर्ताऽसौ पद्मनाभः सुविश्रुतः । कन्दलीपंजिकाकर्ता स जैनो राजशेखरः ।।5।। वल्लभाचार्यविहिता बहुभाष्यसमन्विता। न्यायलीलावतीटीका श्रीवत्स-रचिताऽपरा ।।6।। भाष्याम्बुधौ विरचितः सेतुः श्रीपद्मनाभमिश्रेण । तत् काणादरहस्य शंकरमिश्रेण सम्प्रोक्तम् ।।7।। स भाष्यनिकषः ख्यातो मल्लीनाथस्य धीमतः । सूक्तिः श्रीजगदीशस्य भाष्यटीकासु विश्रुता ।।8।। ख्याता सप्तपदार्थी सा शिवादित्यकृता यथा । तथा लक्षणमाला च पण्डितेषु प्रशस्यते ।।9।। आमोदोपस्कारौ कल्पलताऽनन्दवर्धनौ च तथा। वादिविनोद-मयूखौ कण्ठाभरणं च विख्याताः |10|| श्रीकाणादरहस्यं प्रथितः भेद (रत्न) प्रकाशश्च । शंकरमिश्रविरचिता ग्रन्था नव विश्रुता ह्येते ।।11।। न्यायपंचाननः ख्यातो विश्वनाथो महामतिः। कृतो भाष्यपरिच्छेदो येन टीकासन्वितः ।।12।। मुक्तावलिप्रकाशाख्या भारद्वाजविनिर्मिता। व्याख्या दिनकरी नाम रामरुद्रीसमन्विता ।।13।। न्यायसूत्रवृत्तिरुक्ता विश्वनाथेन धीमता। ब्रह्मसूत्र न्यायसुधा ह्यष्टाध्यायी तथैव च ।।13।। सिद्धांजनं प्रदीपश्च व्याख्याता येन धीमता। अन्नम्भट्टः स विख्यातस्तर्कसंग्रहलेखकः ।।14।।
सांख्यदर्शनम् आदिविद्वानिति ख्यातः कपिलः स महामुनिः । सांख्यसूत्राण्यथो तत्त्वसमासं यो विनिर्ममौ ।11।। टीकास्तत्त्वसमास्य भूयस्यः सन्ति यासु हि। शिवानन्देन रचितं सांख्यतत्त्वविवेचनम् ।।2।। भावागणेशरचितं सांख्य (तत्त्व) याथार्थ्यदीपनम्। सर्वोपकारिणी टीकाऽनिरुद्धवृत्तिरेव च।। इत्येता प्रमुखा टीकाः सर्वपण्डितसम्मताः ।।3।। षष्टितन्त्रप्रणेता चाऽसुरिशिष्यः स विश्रुतः । नाना पंचशिखो लोके शान्तिपर्वणि वर्णितः ।।4।। भार्गवोलूक-वाल्मीकि-मूक-कौण्डिन्य-देवलाः । कैरातो बाष्कलिश्चैव वार्षगण्यः पतंजलिः ।।5।। वृषभेश्वरहारीत-पौष्टिका गर्ग-गौतमौ। पंचादिकरणः पद्मपादाचार्यः सुविश्रुतः ।।6।। विन्ध्यवासी रुद्रिलोऽसौ व्याघ्रभूतिः सुविश्रुतः। पूर्वमीश्वरकृष्णात् तु ख्यातास्ते सांख्यपण्डिताः ।।7।। कृतिरीश्वरकृष्णस्य विख्याता सांख्यकारिका । हिरण्यसप्ततिरिति या चीनेषु सुविश्रुता ।।8।।
याः सांख्यकारिकाटीकाः पण्डितेषु सुविश्रुताः । अज्ञातकर्तृकातासु विदिता युक्तिदीपिका 119।। मिश्रवाचस्पतिप्रोक्ता प्रथिता तत्त्वकौमुदी। शंकरार्येण रचिता टीका सा जयमंगला । श्रीनारायणतीर्थेन चन्द्रिका सुप्रकाशिता ।।10।। माठररचिता माठरवृत्तिस्तद् गौडपादभाष्यं च। नरसिंहस्वामिकृतः सांख्यतरुवसन्त इति विदितः ।।11।। कालाग्निभक्षितं सांख्यं येन संजीवितं पुनः । कृतानि पंचभाष्याणि तेन विज्ञानभिक्षुणा ।।12।। वैयासिकभाष्यकृते रचितं तद् योगवार्तिकं येन । सांख्यप्रवचनभाष्यं निवेदितं सांख्यसूत्राणाम् ।।13।। कथितश्च योगसारः स सांख्यसार स्तथैव येन पुनः । विज्ञानामृतभाष्यं तेनोक्तं ब्रह्मसूत्राणाम् ।।14।।
योगदर्शनम् हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः । पतंजले: योगसूत्रं व्यासभाष्यसमन्वितम् ।।1।। मिश्रवाचस्पतिप्रोक्ता व्यासभाष्यविवेचिका। तत्त्ववैशारदी नाम टीका सर्वत्र विश्रुता ।।2।। तत्त्ववैशारदी-व्यासभाष्ययोरुपबृंहणम्। तद् योगवार्तिक नाम कृतं विज्ञानभिक्षुणा ।।3।। पातंजलरहस्यं यद् राघवानन्दभाषितम्। तत्त्ववैशारदीभाष्यं तत् सर्वत्र सुविश्रुतम् ।। ।। योगसंग्रहसारश्च विख्यतो भिक्षुभाषितः । भाष्यटीका हरिहरानन्दप्रोक्ता च भास्वती ।।5।। टीकासु योगसूत्राणां ह्येताः सर्वत्र विश्रुताः । भोजवृत्तिभोजकृता राजमार्तण्डसंज्ञका ।।6।। भावागणेशरचिता टीका वृत्तिरिति श्रुता। रामानन्देन यतिना कृता टीका मणिप्रभा ।।7।। अनन्तपण्डितकृता टीका सा योगचन्द्रिका । कृतः सदाशिवेन्द्रेण ग्रन्थो योगसुधाकरः।। नागोजिभट्टरचिता लघ्वी च बृहती तथा ।।8।।
पूर्वमीमांसा आत्रेयाश्मरथौ काष्र्णाजिनि-बर्बादरिरेव च। ऐतिशायननामाऽन्यः कामुकायन एव च ।।1।। लाबुकायनसंज्ञोऽसौ तथाऽऽलेखन संज्ञकः । काशकृस्त्रिरिति ह्येते मीमांसापूर्वसूरयः ।।2।। मीमांसासूत्रकर्ताऽसौ जैमिनिः सर्वविश्रुतः । भवदासोपवर्षों हि सूत्रवृत्तिकरावुभौ ।।3।। विख्यातः शबरस्वामी मीमांसाभाष्यलेखकः । भर्तृमित्रकृता वृत्तिस्तत्त्वशुद्धिरिति श्रुता ।।4।। भाष्यवृत्तित्रये ज्ञेयं कुमारिलविनिर्मिते। श्लोकवार्तिकमाद्यं च द्वितीयं तन्त्रवार्तिकम् ।।5।। टुपटीकेति तृतीया च नवाऽन्त्याध्यायटिप्पणी।
संस्कृत वाङ्मय कोश - ग्रंथ खण्ड / 523
For Private and Personal Use Only