________________
Shri Mahavir Jain Aradhana Kendra
देवगुरुद्वात्रिंशिका - मुनि छत्रमल । देशिकदर्शनम् अमृतसम्भवाचार्य जयपुर निवासी। धन्वन्तरिजन्यामृतम् प्रभुदत्तशास्त्री अलवर निवासी । धर्मराज्यम् इन्द्रलाल शास्त्री जैन । धृष्टदमनम् - स्वामी श्री. हरिरामजी । जोधपुर निवासी । नान्दीश्राद्धामृतम् - प्रभुदत्त शास्त्री । अलवर निवासी । निर्वाचनकोश डॉ. शिवसागर त्रिपाठी जयपुर निवासी। निर्वचनात्मकनिबन्धाः डॉ. शिवसागर त्रिपाठी । जयपुर ।
पंचतीर्थी (गीतिकाव्य) चन्दनमुनि पथिककाव्यम् मधुकर शास्त्री जयपुर निवासी। पद्यपंचतन्त्रम्पदाशास्त्री जयपुर निवासी। पद्यमुक्तावलि - भट्ट मथुरानाथ शास्त्री जयपुर निवासी। परमशिवस्तोत्रम् अमृतवाग्भवाचार्य जयपुर निवासी। परशुराम देवाचार्य-चरितम् - रामचन्द्र गौड जयपुर-निवासी । पावनप्रकाश चैनसुखदा ।
-
-
-
·
-
पुनर्जन्म ( काव्य ) हरिकृष्ण गोस्वामी जयपुर निवासी पुष्पचरितम् नित्यानन्द शास्त्री जोधपुर निवासी।
पुष्पालोक- (शेख सादी के गुलिस्तां काव्य का अनुवाद) धर्मेन्द्रनाथ आचार्य।
-
श्री. गिरिधरलाल व्यास ।
पूर्णानन्दचरितम् - विद्याधर शास्त्री । बीकानेर- निवासी । प्रवीरप्रताप (नाटकम्) उदयपुर निवासी। प्रतापपरिणयमहाकाव्यम् - स्वामी हरिराय जी । जोधपुर निवासी । प्रबन्धगद्यमाधुरी नवलकिशोर कांकर। जयपुर निवासी। प्रबन्धमकरन्द नवलकिशोर कांकर। जयपुर निवासी । प्रबन्धामृतम् नवलकिशोर कांकर। जयपुर निवासी। प्रभवप्रबोधम् (काव्य) - चन्दनमुनि | प्राकृतकाश्मीरम् - रघुनन्दनशर्मा ।
-
-
-
www.kobatirth.org
प्राणाहुति (रूपक) डॉ. शिवसागर त्रिपाठी जयपुर निवासी। बांग्लादेशविजय पद्मशास्त्री जयपुर निवासी बांकेबिहारीवन्दनम् - श्री रामचन्द्र गौड । जयपुर निवासी । भक्तराजाम्बरीष (रूपक) काशीनाथ शर्मा चन्द्रमौलि जयपुर निवासी।
भद्रोदयं (खंडकाव्य ) आचार्य ज्ञानसागर ।
भारतविजयम् प्रभुदत शास्त्री अलवर निवासी।
भारतविभूतयः श्री रामेश्वरप्रसाद शास्त्री जयपुर निवासी
कृष्णानन्द आचार्य ।
-
भारतविजयाशंसनम् (खंडकाव्य)
बूंदी निवासी।
भावनाविवेक - चैनसुखदास। जयपुर निवासी ।
448 / संस्कृत वाङ्मय कोश - ग्रंथ खण्ड
भावभास्करकाव्यम् - मुनि धनराज ।
भाषालक्षणम् (वेदान्तग्रन्थ) स्वामी श्री हरिराय जी । जोधपुर निवासी ।
भाषाविज्ञानस्य रूपरेखा
श्री गिरिधरलाल व्यास ।
उदयपुर निवासी।
भिक्षु द्वात्रिंशिका मुनि छत्रमल । भिक्षुशतकम् मुनि बुद्धिमल्ल ।
मकरन्दिका श्री जगदीशचन्द्र आचार्य जोधपुर निवासी। मत्तलहरी श्रीविद्याधर शास्त्री। बीकानेर निवासी । -निवासी ।
जयपुर
मदीया सोवियतयात्रा मनोऽनुशासनम् आचार्य तुलसी ।
मन्दाकिनी - माधुरी - श्री जगदीशचन्द्र आचार्य । जोधपुर निवासी । मन्दाक्रान्तास्तोत्रम् - अमृतवाग्भवाचार्य जयपुर निवासी । महाराज प्रतापचरितम् - डॉ. सुभाष तनेजा । जयपुर निवासी । महावीरशतकम् मुनि छत्रमल
-
-
-
-
मातृलहरी मधुकरशास्त्री जयपुर निवासी। माधुर्यशतकम् - बदरीनारायण शर्मा। कोटा निवासी । मानवेश महाकाव्यम् श्री सूर्यनारायण शास्त्री जयपुर निवासी । मारुतिवन्दना श्रीरामचन्द्र गौड । जयपुर निवासी । मारुतिलहरी मधुकरशास्त्री जयपुर निवासी।
मेदपाटेतिहास (मेवाड का पद्यात्मक इतिहास) - गिरिधरलाल व्यास उदयपुर निवासी।
For Private and Personal Use Only
-
यात्राविलासम् नवलकिशोर कांकर जयपुर निवासी राजतरंगिण्यां भारतीयसंस्कृतिः
तनेजा । जयपुर निवासी । राजस्थानस्य काव्यम् - लक्ष्मीनारायण पुरोहित । उदयपुर-नि र-निवासी। रामकृष्णस्वामिचरितम् रामचन्द्र गौड जयपुर-निवासी। रामचरिताभिध-रत्नमहाकाव्यम् श्री नित्यानंदशास्त्री ।
जोधपुर निवासी।
-
Acharya Shri Kailassagarsuri Gyanmandir
।
रामविवाह श्री लक्ष्मणशास्त्री स्वामी । नागौर निवासी । राष्ट्रध्वजामृतम् प्रभुदत्तशास्त्री अलवर निवासी। राष्ट्रवाणी-तरंगिणी (गीतिकाव्य) जयपुर निवासी।
मधुकरशास्त्री।
-
-
·
राष्ट्रवंदन श्री नवलकिशोर कांकर। जयपुरर-निवासी। राष्ट्रालोक अमृतवाग्भवाचार्य जयपुर निवासी।
रौहिणेय (खण्डकाव्य) मुनि बुधमल ।
ललितकथा- कल्पलता जयपुर निवासी। ललितासहस्त्रमहाकाव्यम् श्री हरिशास्त्री जयपुर-निव्वासी
(गद्यप्रबन्ध) डॉ. सुभाष
-
श्री हरिकृष्ण गोस्वामी।