SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उतार, ढाल -शीलं शैलतटात्पततु -भर्त...-२२३९, -अवरोहति शैलाग्रं तडित्वानिव तोयदः विक्रम प्रोतुंगचिन्तातटी ३.४५, सिन्धोस्तटादोष इव प्रवृद्धः । १।१४, कि० ५१४, (पुं०) बादल शि० १११२ । —कु० ३।६, उच्चारणात्यक्षिगणास्तटीस्तम्-शि० | तडिन्मय (वि०) [तडित् +मयट बिजली से युक्त-कु० ४।१८ 2. शरीर के अवयव (जिनमें स्वभावत: कुछ ५।२५। ढाल है ) ...-पद्मपयोधरतटीपरिरम्भलग्न -गीत० १, तण्ड (म्वा० आ० ---- तण्डते, तण्डित) प्रहार करना । नो लुप्तं सखि चन्दनं स्तनतटे-शृंगार० ७, इसी तण्डकः [तण्ड्+ण्वुल] खञ्जन पक्षी। प्रकार जघनतट, कटितट, श्रोणीतट, कुचतट, कण्ठतट, | तण्डुलः [ तण्ड्+उलच् ] कूटने, छड़ने और पिछोड़ने के ललाटतट आदि,-टम् खेत । सम०--आघातः पश्चात् प्राप्त अन्न (विशेषतः चावल) [ शस्थ, धान्य, सींगों की टक्कर से मिट्टी उखाड़ना, तट या ढलान तण्डुल और अन्न यह चार प्रकार एक दूसरे से भिन्न पर सिर से टक्कर मारना---अभ्यस्यन्ति तटाघातं है - शस्यं क्षेत्रगतं प्रोक्तं सतुषं धान्यमुच्यते, निस्तुषः निजितैराहता गजा:-कु० २१५०,-स्थ (वि.)। तण्डुलः प्रोक्तः स्विन्नमन्त्रमुदाहृतम् (शा.) किनारे पर विद्यमान, कूलस्थित 2. (आलं०) | | तत (भू० क० कृ०) [तन्+क्त फैलाया हुआ, विस्तारित अलग खड़ा हुआ, अलग-अलग, उदासीन, पराया, घेरा हुआ-(दे० तन्)-स तुमों तमोभिरभिगम्य तताम् निष्क्रिय --तटस्थ: स्वानर्थान् घटयति मौनं च भजते --शि० ९।२३, ६।५०, कि० ५।११,–तम् तारों -मा० १११४, तटस्थं नैराश्यात्-- उत्तर० ३।१३, वाला बाजा। मया तटस्थस्त्वमुपद्रुतोसि --नै० ३५५, (यहाँ 'तटस्थ ततस् (ततः) [अव्य.--तद्+तसिल] 1. (उस स्थान या का अर्थ 'कूलस्थित' भी है)। व्यक्ति) से, वहाँ से, न च निम्नादिव हृदयं निवर्तते तटाकः, कम तट आकन् तालाब (जो कमल तथाअन्य मे ततो हृदयम् -श० ३३१, मा० २।१०, मनु० ६।७, जलीय पौधों के लिए पर्याप्त गहरा हो) दे० 'तडाग' । १२।८५ 2. वहाँ, उधर 3. तब, तो, उसके बाद - ततः तटिनी [तटमस्त्यस्या इनि डीप्] नदी-कदा वाराणस्यामम कतिपयदिवसापगमे – का० ११०, अमरु ६६, कि० रतटिनीरोधसि वसन्-भर्तृ० ३।१२३, भामि० ११२३ । १।२७, मनु० २।९३, ७५९ 4. इसलिए, फलतः, इसी तड़ (चुरा० उभ०---ताडयात-ते, ताडित) 1. पीटना, कारण 5. तब, उस अवस्था में, तो ('यदि' का सह मारना, टकराना--गाहन्तां महिषाः निपानसलिलं सम्बन्धी) यदि गृहीतमिदं ततः किम्-- का० १२०, शृङ्गेम हस्ताडितम्-श० २।५, (नौः) ताडिता मारु अमोच्यमश्वं यदि मन्यसे प्रभो ततः समाप्ते -रघु० तैर्यथा-रामा०, रघु० ३।६१, कु० ५।२४, भर्तृ० १॥ ३६५ 6. उससे परे उससे आगे, और आगे, इसके ५० 2. पीटना, मारना, दण्डस्वरूप पीटना, आघात अतिरिक्त -- ततः परतो निर्मानुषमरण्यम्--का० १२१ पहुँचाना--लालयेत्पञ्चवर्षाणि -दशवर्षाणि ताडयेत् 7. उससे, उसकी अपेक्षा, उसके अतिरिक्त-यं लब्ध्वा -----चाण० ११११२, न ताडयत्तणेनापि--मनु० ४। चापरं लाभं मन्यते नाधिकं ततः-भग० ६।२२, २। १६९, पादेन यस्ताडयते--अमरु ५२ 3. प्रहार करना, ३६ 8. कई बार 'तत्' शब्द के सम्प्र० के रूप की (ढोल आदि का) पीटना ताड्यमानासु भेरीषु-.-महा०, भाँति प्रयुक्त होता है- यथा तस्मात्, तस्याः, ततोऽन्य अताडयन् मृदंङ्गाश्च-भट्टि० १७७ वेणी० १२२२ त्रापि दृश्यते-सिद्धा० । यतः ततः (क) जहाँ-वहाँ 4. बजाना, (बीणा के तारों का) आहनन करना --यतः कृष्णस्तत: सर्वे यतः कृष्णस्ततो जयः-महा०, -- श्रोतुर्वितन्त्रीरिव ताड्यमाना-कु० ११४५ 5. चम मनु० ७।१८८ (ख) क्योंकि-इसलिए यतो यतः कना 6. बोलना। -- ततस्ततः जहाँ कहीं-वहीं- यतो यतः षट्चरणोऽभितडगः दे० तडाग। वर्तते ततस्ततः प्रेरितवामलोचना-श० १४२३, ततः तडागः [ तड्+आग ] तालाब, गहरा जोहड़, जलाशय किम तो फिर क्या, इससे क्या लाभ, क्या काम-प्राप्ताः स्फुटकमलोदरखेलतिखजनयुगमिव शरदि तडागम् श्रियः सकलकामदुधास्ततः किम्-भर्तृ० ३१७३, ७४, --गीत० ११, मनु० ४।२०३, याज्ञ० २।२३७ । शा०४।२, ततस्ततः (क) यहाँ-वहाँ, इधर-उधर--ततो तडाघातः दे० 'तटाघात' (उच्चः करिकराक्षेपे तडाघातं दिव्यानि माल्यानि प्रादुरासंस्ततस्तत:-महा० (ख) विदुर्बधाः शब्द)। 'फिर क्या' 'इसके आगे 'अच्छा तो फिर' (नाटकों में तडित् (स्त्री०) [ ताडयति अभ्रम् -तड्+इति ] बिजली, प्रयुक्त) सतः प्रभृति तब से लेकर ('यतः प्रभूति' का घनं घनान्ते तडितां गुणरिव-शि० ११७, मेघ० ७६, सह सम्बन्धी)-तृष्णा ततः प्रभृति मे त्रिगुणत्वमेति रघु०६।६५ । सम-गर्भः बादल,-लता बिजली -अमरु ६८, मनु० ९।६८ । की कौंच जिसमें लहरें हों, --रेखा बिजली की रेखा। | ततस्त्य (वि.) [ततस । त्यपवहाँ से आने वाला, वहाँ तडित्वत् (वि.) [ तडित्+मतुप, वत्वम् ] बिजली वाला | से चलने वाला—कि० ११२७ । For Private and Personal Use Only
SR No.020643
Book TitleSanskrit Hindi Kosh
Original Sutra AuthorN/A
AuthorVaman Shivram Apte
PublisherNag Prakashak
Publication Year1995
Total Pages1372
LanguageSanskrit, Hindi
ClassificationDictionary
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy