________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( ३६८
|
-- दानम् प्राण प्रतिष्ठा के समय मूर्ति की आँखों में रंग भरना, - पथः दृष्टि- परास क्षितिज, मलम् आँखों की ढोड़, मल, - रागः (चक्षूरागः ) 1. आंखों में लाली 2. 'आँख का प्रेम' आँख लड़ाने से उत्पन्न प्रेम या अनुराग --- पुरश्चक्षुरागस्तदनु मनसोऽनन्यपरता- मा० ६।१५, चक्षूरागः कोकिलेषु न परकलत्रेषु - का० ४१ ( यहाँ इस शब्द का अर्थ 'आँख लड़ जाना' भी है), - रोग: ( चक्षूरोगः ) आँख की बीमारी, विषयः 1. दृष्टि- परास, निगाह, उपस्थिति, दृश्यता - चक्षुविषयातिक्रांतेषु कपोतेषु - हि० १, मनु० २।१९८ 2. दृष्टि का विषय, कोई भी दृश्य पदार्थ 3. क्षितिज, भवस् (पुं०) साँप, कि० १६/४२, नं० १२८
चक्षुष्मत् (वि०) [ चक्षुस् + मतुप् ] 1. देखने वाला, आँखों वाला, देखने की शक्ति वाला, तदा चक्षुष्मतां प्रीतिरासीत्समरसा द्वयोः - रघु० ४।१८ °तां ४।१३, 2. अच्छी दृष्टि रखने वाला । चकुणः, ---र: [ चंडक् + उना, उरच् वा ] 1. वृक्ष 2. गाड़ी 3. वाहन ( नपुं० भी ) ।
चक्रमणम् [ क्रम + यज्ञ + ल्युट् यत्रो लुक् तारा० ] 1. इधर उधर घूमना, आना-जाना, सैर करना विषं चङ्क्रमणं रात्रौ - चाण०९७, चक्रे स चक्रनिभचकपणच्छलेन - ० १११४४, 2. शनैः २ या टेढा-मेढा
जाना ।
चञ्च् (स्वा० पर० चञ्चति, चंञ्चित ) 1. चलायमान करना, लहराना, हिलाना - समरशिरसि चञ्चत्पञ्चचूडश्चमूनां
- उत्तर०५/२, मा०५।२३, चञ्चच्च नागा ०४, चचत्पराग - गीत० १ 2. विलपति हसति विषीदति रोदिति चञ्चति मुञ्चति तापम् गीत० ४ । चच: [ चञ्च् + अच्] 1. टोकरी 2. पाँच अगुलियों से मापा जाने वाला मापदण्ड, पंचांगुल मान ।
चरिन् (पुं० ) [ चर् + यङ, णिनि, यङोलुक् ] भौंरा, --- करी बरीभरीति चेद् दिशं सरीसरीति काम्, स्थिरी चरोकरीति चेन्न चञ्चरीतिचञ्चरी उद्भट । चञ्चरीकः [ चर् + इकन्, नि० द्वित्वम्] भौंरा, चुलुकयति मदीयां चेतनां चञ्चरीक:- रस०, कुंन्द लतायाविमुक्तमकरन्द रसाया अपि चञ्चरीकः, प्रणय प्ररूढ प्रेमभरभञ्जनकातरभावभीतः - विद्वशा० ११४, विक्रमांक ० ११२, भामि० १।४८ ।
चञ्चल (वि० ) [चंच् + अलच्, चञ्चं गति लाति ला+क वा तारा० ] 1. चलायमान, हिलता हुआ, कंपमान, धरथराता हुआ - श्रुत्वैव भीतहरिणोशिशुचञ्चलाक्षीं - चौर० २७, चञ्चलकुण्डल - गीत० ७, अमरु ७९ 2. ( आलं० ) चलचित्त, चपल, अस्थिर भोगा मेघवितानमध्यविलसत्सीदामिनीचञ्चलाः भर्तृ० ३५४, कि०२।१९, मनश्चञ्चलमस्थिरम् - भग०६।२६,-लः
)
Acharya Shri Kailassagarsuri Gyanmandir
1. वायु 2. प्रेमी 3. स्वेच्छाचारी, ला 1. बिजली, 2. घनकी अधिष्ठात्री देवी लक्ष्मी ।
चञ्चा [ चञ्च् +अच् + टाप् ] 1. बेत से बनी कोई वस्तु
2. पुआल का बना पुतला, गुड्डा, गुड़िया । चतु [चंञ्च् + उन् ] 1. प्रसिद्ध, विख्यात, विदित 2. चतुर
( जैसे कि अक्षर चञ्चु ) दे०चुञ्चु, चुः हरिण, चु - ( स्त्री०) चोंच, चूँच सम० पुट, टम् पक्षी की बन्द चोंच चबूपुटं चपलयन्ति चकोरपोता: -- रस०, भामि० २/९९, अमोचि चञ्चूपुटमौनमुद्रा विहायसा तेन विहस्य भूयः नं० ३।९९, व्यलिखच्चञ्चुपुटेन पक्षती - २१२, ४, अमरु १३ - प्रहारः चोंच से दूंग मारना, भृत्, मत् (पुं०) पक्षी, सूचिः बय्या, सौचिक पक्षी ।
चंचुर (वि० ) [ चञ्च् + उरच् ] चतुर, विशेषज्ञ । चट् (स्वा० पर० चटति, चटित) टूटना, गिरना, अलग होना, ii ( चुरा० उभ० चाटयति - ते ) 1. मार डालना, क्षति पहुँचाना 2. बींधना, तोड़ना, उ-, 1. भयभीत करना, त्रासना, डराना 2. उखेड़ना, हटाना, नाश करना, नै० ३१७ 3. मार डालना, क्षति पहुँचाना।
चटक: [ चट् + क्वत् ] चिड़िया, गौरैया । aeer, चटिका, [ चटक+टाप् इदादेशश्च ] चिड़िया । चटुः, ट ( नपुं० ) [ चट् + कु ] कृपा तथा चापलूसी से
पूर्ण शब्द, दे० चाटु, टुः पेट |
चटुल ( वि० ) [ चटु + लच् ] 1. कम्पमान, थरथराता हुआ,
अस्थिर, घुमक्कड़, दोलायमान - आयस्तमैक्षत जनश्चदुलाग्रपादम् - शि० ५/६ त्रासातिमात्रचटुलः स्मरतः सुनेत्र:- रघु० ९१५८, चटुलशफरोद्वर्तनप्रेक्षितानि
- मेघ० ४० 2. चंचल, चपल ( जैसा कि प्रेम ) कि लब्धं चटुल त्वयेह नयता सौभाग्यमेतां दशाम्- अमरु १४, चटुलप्रेम्णा दयितेन - ७१, 3. बढ़िया, सुन्दर, रुचिकर - इति चटुलचाटुपटु चारुमुरवैरिणो राधिकामधि वचनजातम् गीत० १०, ला बिजली । चटुलोल, चटूल्लोल (वि० ) [ कर्म० स० नि० साधुः ]
1. कंपनशील 2. प्रिय, सुन्दर 3. मधुरभाषी । ar (वि० ) [ चण् + अच् ] ( समास के अन्त में ) विख्यात,
प्रसिद्ध, कुशल, कीर्तिकर अक्षरचणः, णः चना । चणक: [ चण् + क्वुन् ] चना उत्पतितोऽपि हि चणकः
शक्तः किं भ्रष्ट्र भक्तुम् पंच० १।१३२ । चंण्ड (त्रि० ) [ चंड् + अच् ] 1. (क) हिंस्र प्रचण्ड, उग्र, आवेशयुक्त, कोची, रुष्ट - अर्थकधेनोरपराध चण्डात् गुरोः कृशानुप्रतिमाद् बिभेषि - रघु० २२४९, मालवि० ३२० दे० नी० चण्डी 2. उष्ण, गरम जैसा कि 'चण्डांशु' में 3. सक्रिय, फुर्तीला 4 तीखा, तीक्ष्ण, डम् 1. उष्णता गर्मी 2. आवेश, क्रोध । सम० अंशु:, दीधितिः
For Private and Personal Use Only