SearchBrowseAboutContactDonate
Page Preview
Page 1202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 1193 ) उदा. स्फुरतु ममाननेऽध ननु वाणि नीतिरम्यम् बीडमसंमुखोऽपि रमणैरपहृतवसनाः तव चरणप्रसादपरिपाकतः कवित्वम् / काञ्चनकन्दरासु तरुणोरिह नयति रविः / / भवजलराशिपारकरणक्षम मुकुन्दम् शि०४१६७। सततमहं स्तवैः स्वरचितः स्तवानि नित्यम् / / (6) शिखरिणी सत्रह वर्षों के चरण वाले वृत्त परि० रस रुद्रश्छिन्ना यमनसभला गः शिखरिणी। (अत्यष्टि) गण. य, म, न, स, भ, ल, ग (6. 11) उदा० दिगन्ते श्रूयन्ते मदमलिनगण्डाः करटिनः (1) चित्रलेखा (अतिशायिनी) करिण्यः कारुण्यास्पदमसमशीलाः खलु मृगाः / परि० ससजा भजगा गु दिकस्वरर्भवति चित्रलेखा। इदानीं लोकेऽस्मिन्ननुपमशिखानां पुनरयम् गण० स, स, ज, भ, ज, ग, ग (10. 7) नखानां पाण्डित्यं प्रकटयत् कस्मिन् मगपतिः / / उदा० इति धौतपुरंधिमत्सरान सरसि मज्जनेन भामि० 12 / श्रियमाप्तवतोऽतिशायिनीमपमलांगभासः / (7) हरिणी अवलोक्य तदेव यादवानपरवारिराशेः शिशिरेतररोचिषाप्यपां ततिषु मक्तुमीषे // परि० नसमरसलागः षड़वेबहयहरिणी मता। गण० न, स, म, र, स, ल, ग (6. 4.7) शि० 8171 / / उदा० सुतनु हृदयात्प्रत्यादेशव्यलीकमपंतु ते (2) मर्दटक (कोकिलक) किमपि मनसः संमोहो मे तदा बलवानभूत् / परि० यदि भवतो नजी भजजला गुरु नर्दटकम् / प्रबलतमसामेवंप्रायाः शुभेष हि वृत्तयः गण० न, ज, भ, ज, ज, ल, ग (8.9) सजमपि शिरस्यन्धः क्षिप्ता धुनोत्यहिशङ्कया // उदा० तरुणतमालनीलबहुलोरमदम्बुषराः / 7 / 24 // शिशिरसमीरणावधूतनतनवारिकणाः / अठारह वर्णो के चरण वाले वृत्त कथमवलोकयेयमघुना हरिहेतिमतीमंदकलनीलकंठकलहमुखराः ककुभः / / (ति) मा० 9 / 18; दे०५।३१।। (1) कुसुमितलताबेल्लिता परि० स्वाद्भूतत्वंश्वः कुसुमितलतावेल्लिता म्तो नयौ यौ। (3) पृथ्वी गण. म, त, न, य, य, य (5.6.7.) परि० जसी जसयका वसुप्रयतिश्च पृथ्वी गुरुः / उदा० क्रीडत्कालिन्दीललितलहरीवारिभिर्दाक्षिणात्यः गण० ज, स, ज, स, य, ल, ग (8. 9.) वातः खेलद्रिः कुसुमितलतावेल्लिता मन्दमन्दम् / उबातः स्वपिति केशवः कुलमितस्तवीयविषा भङ्गालीगीत: किसलयकरोल्लासितास्यलक्ष्मीम मितश्च परणार्थिनः शिखरिणां गणाः शेरते / तन्वाना चेतो रभसतरलं चक्रपाणेश्चकार / / इतोऽपि वडवानलः सह समस्तसंवर्तक (2) चित्रलेखा रहो विततमूजितं भरसहं च सिन्धोर्वपुः / / | परि० मन्दाक्रान्ता नपरलघुयता कीर्तिता चित्रलेखा। भर्तृ० 2176 / गण. म, भ, न, य, य, य(4. 7. 7.) (4) मन्दाक्रान्ता उदा० शऽमुष्मिन जगति मुगदशां साररूपं यदासीपरि० मन्दाक्रान्साम्बुधिरसनगर्मो भनौ तो गयुग्मम् / दाकृष्येदं ब्रजयुवति सभा बेघसा सा व्यधायि / गण. म, भ, न, त, त, ग, ग (4. 6.7) नेतादचेत् कथमुदघिसुतामन्तरेणाच्युतस्य उपा० गोपी भर्तुविरहविधरा काचिदिन्दीवराक्षी प्रीतं तस्या नयनयुगमभूचित्रलेखाद्भुतायाम् / उन्मत्तेव स्खलितकबरी निःश्वसन्ती विशाळम / (3) नन्दन अत्रैवास्ते मुररिपुरिति भ्रान्तिदूतीसहाया | परि० मजभजरैस्तु रेफसहितः शिवहयनन्दनम् / त्यक्त्वा गेहं सटिति यमुनामञ्जुकुज जगाम / / गण० न, ज, भ, ज, र, र (11.7.) पदांक०१॥ उदा० तरणिसुतातरङ्गपवनैः सलीलमान्दोलितम [समस्त मेघदूत इसी वृत्त में लिखा गया है ] मधुरिपुपादपंकजरजः सुपूतपृथ्वीतलम् / (5) वंशपत्रपतित मुरहरचित्रचेष्टितकलाकलापसंस्मारकम्, परि० दिमनिवंशपत्रपतितं भरनभनलगः / क्षितितलनन्दनं ब्रज सखे सुखाय दम्दावनम् / / गण. भ, र, न, भ, न, ल, ग (10. 7) (4) माराम / उदा. दर्पणनिर्मलासु पतिते घनतिमिरमषि परि० इह मनरचतुष्कसष्टं तु नाराघमाचक्षते / ज्योतिषि रोप्यमित्तिषु पुरः प्रतिफलति मुहुः। 'गण. न, न, र र, र, र, (8. 5. 5,) 150 For Private and Personal Use Only
SR No.020643
Book TitleSanskrit Hindi Kosh
Original Sutra AuthorN/A
AuthorVaman Shivram Apte
PublisherNag Prakashak
Publication Year1995
Total Pages1372
LanguageSanskrit, Hindi
ClassificationDictionary
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy