________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उदा० दैत्येन्द्रवंशाग्निरुदीर्णदीधितिः पीताम्बरोऽसौ जगतां तमोपहः / यस्मिन् ममज्जुः शलभा इव स्वयम् ते कंसचाणूरमुखा मखद्विषः // (2) चन्द्रवर्ती परि० चन्द्रवर्म निगदन्ति रनभसः / गण. र, न, भ, स (4,8) उदा० चन्द्रवर्त्म पिहितं घनतिमिर राजवर्त्म रहितं जनगमनः / इष्टवर्त्म तदलंकुरु सरसे कुञ्जवमनि हरिस्तव कुतुकी / / (3) जलधरमाला परि० अब्ध्यंगः स्याज्जलघरमालाम्भौ स्मो। गण. म, भ, स, म (4.8) उदा० या भक्तानां कलिदुरितोत्तप्तानां तापच्छेदे जलघरमाला नव्या। भव्याकारा दिनकरपुत्रीकले केलीलोला हरितनुरव्यात् सा वः / / दे० कि० 5 / 23 // (4) जलोदतगति परि० रजसजसा जलोद्धतगतिः। गण० ज, स, ज, स (6.6) उदा० समीरशिशिरः शिरस्सु वसताम् सतां जवनिका निकामसुखिनाम् / बिभर्ति जनयनयं मुदमपामपायधवला बलाहकततीः / / शि० 4 / 54 // (5) तामरस परि० इह वद तामरसं नजजा यः / गण० न, ज, ज, य (5.7) उदा० स्फुटसुषमामकरन्दमनोज्ञम् बजललनानयनालिनिपीतम् / तव मुखतामरसं मुरशत्रो हृदयतडाग विकाशि ममास्तु / (6) तोटक परि० वद तोटकमब्धिसकारयुतम् / गण. स, स, स, स (4.4.4) उदा० स तति विनेतुरुदारमतेः प्रतिगृह्य वचो विससर्ज मुनिम् / तदलब्धपदं हृदि शोकधने प्रतियातमिवान्तिकमस्य गुरोः // रघु० 8191 / / दे०शि० 671 // (7) ब्रुतविलम्बित परि० द्रुतविलम्बितमाह नभो भरौ। गण. न, भ, भ, र (4.8 या 4.4.4) उदा० मुनिसुताप्रणयस्मृतिरोधिना मम च मुक्तमिदं तमसा मनः / मनसिजेन सखे प्रहरिष्यता घनुषि चूतशरश्च निवेशितः // श०६। दे० रघु० 9, शि० 6 भी। (8) प्रभा परि० स्वरशरविरतिर्ननो रो प्रभा। गण. न, न, र, र (7.5) उवा० अतिसुरभिरभाजि पुष्पश्रिया मतनुतरतयेव संतानकः / तरुणपरभृतः स्वनं रागिणामतनुतरतये वसन्तानकः / शि०६६७ // कि० 5 / 21 भी। (9) प्रमिताक्षरा परि० प्रमिताक्षरा सजससः कथिता / गण. स, ज, स, स (5.7) उदा० विहगाः कदम्बसुरभाविह गाः कलयन्त्यनुक्षणमनेकलयम् / भ्रमयन्नुपति मुहुरभ्रमयम्, पवनश्च घूतनवनीपवनः / / शि०४।३६ // कि० 9, शि०९। (10) भुजंगप्रयात परि० भुजंगप्रयातं चतुभिर्यकारः / गण० य, य, य, य (6. 6) उदा० घननिष्कुलीनाः कुलीना भवन्ति घनरापदं मानवा निस्तरन्ति / धनेभ्य: परो बान्धबो नास्ति लोके घनान्यर्जयध्वं धनान्यर्जयध्वम् / / (11) मणिमाला परि० त्यो त्यो मणिमाला छिन्ना गुहवक्त:। गण० त, य, त, य 16. 6) उदा० प्रह वामरमौलौ रत्नोपलक्लप्ते जातप्रतिबिम्बा शोणा मणिमाला / गोविन्दपदाब्जे राजी नखराणामास्तां मम चित्ते ध्वान्तं शमयन्ती / / (12) मालती ('यमुना' भी कहते हैं) परि० भवति नजावथ मालती जरौ। गण० न, ज, ज,र (5.7) उदा० इह कलयाच्युत केलिकानने मधुरससौरभसारलोलुपः / कुसुमकृतस्मितचारु विभ्रमामलिरपि चुम्बति मालती मुहः // (13) वंशस्थविल (वंशस्थ या वंशस्तनित) परि० वदन्ति वंशस्थविलं जतो जरो। | गण० ज, त, ज, र (5.7) For Private and Personal Use Only