SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsur Gyanmandit ORGADGOOOOOOO नादरणीयंशिष्टसमाचाराञ्चभिन्नवर्षादिषुनदोषइतिप्रायुक्तमेव // तदेवोदाहृतसंहि / तासारावल्यां // फाल्गुनेचैत्रमासेतुपुत्रोद्वाहोपनायने // भेदादब्दस्यकुर्वीतनर्तु / त्रयउल्लंघनमिति // एतहहुवाक्यतायांनसंशयनित्तिः // किंतुषोडशवर्षेकेशांतो द्वादशद्वादशवर्षाण्येकैकस्यवेदस्यब्रह्मचर्यमितिवेदप्रामाण्येनकुलेत्रिपुरुषसापिंड्ये / / विवाह किनभवतिइत्यादिशंकयामुंडनशब्दार्थनिश्चयेकात्यायनः // मुंडनंचोलमि। त्युक्तंव्रतोद्वाहीतुमंडनं // चौलमुंडनमित्युक्तंवजेंयेदरणात्परम् // माजीचाभयतः कार्यायतोमौंजीनमुंडनम्॥मौंजीप्राधान्यमित्युक्तंमौंज्यंगंमुंडनंस्मृतम्॥मौंज्यांमुंड नंअंगनप्रधानंइति॥ वरणात्परंकन्यावरणोत्तरमितिसंस्काररत्नमालायां॥मंडनेक तेपुनरुपनयनादेश्चनायंनिषेधः // तत्रकेशमुंडनस्यकृताकृतत्वात्पुनरुपनयनादेःप्रा प्रायश्चित्तात्मकत्वेनविहितस्यकालातिक्रमेप्रायश्चित्तात्तिभयादनुक्तकावलाच // इ GROADCARGAOACAGANAGAR For Private and Personal Use Only
SR No.020640
Book TitleSanskar Bhaskar
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages530
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy