________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandit यःसत्रिपातोऽविवाहल्यार्षयाणांपंचायःसन्निपातोऽविवाहः // एकएवऋषिर्याव शत्प्रवरेष्वनुवर्तते // तावत्समानगोत्रत्वमृतेभृग्वंगिरोगणादित्यसमानप्रवरैर्विवाहः // भरद्वाजाश्चकपयोगर्गारौक्षायणाइति // चत्वारोपिभरद्वाजानोहहेयुःपरस्परम् // // औतथ्यप्रवरोयेषांगीतमानांभवेदिह // तैःसर्वैरपिनैवेष्टाभरद्वाजस्यसंगतिः // 1 // हाइतिसंक्षिप्तगोत्रप्रवरनिर्णयः // अथदत्तकस्यगोत्रादिनिर्णयः // तत्रयश्वप्रतिगृही। वाजातकर्मादिभिश्थूडादिभिर्वासंस्कृतस्तदेकगोत्रः // एवमभिप्रेत्यैवगोत्ररिक्थेज | नयितुनेभजेदंतिमःसुतइतिशास्त्रमपिप्रवृत्तम् // एतदन्यस्तुप्रतिगृहीत्रोपनयनमा / संस्कृतस्तदुत्तरतःप्रतिगृहीतोवादेवरातवदिगोत्रएवेतिव्यवस्थाप्रागवादि // तथा / प्येषांव्यवस्थाअभिवादनश्राद्धादिगतगोत्रनिद्देशाथों // विवाहेतुदत्तकमात्रेणबी जिप्रतिगृहीत्रो पित्रोर्गोत्रप्रवरवर्जनकार्यं // प्रवरमंजर्यादिनिबंधेषुतन्निषेधोक्तेः॥ इ81 SOORIQuoodoo06 For Private and Personal Use Only