________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RORS दिभिरलंकृत्यप्रयोगवत्संस्कारान्कुर्यात् // अथयमलजातकन्यकोदाहप्रकारः॥ तत्रसंभाराः // वेद्यौहे // यौतिकद्वयं // सोपस्करऐरिण्याख्यवंशपात्रद्वयं // अंतःपटवस्त्रेहे // मधुपर्कादिसर्वसामग्रीद्वयंसंपाद्यति // यमलजातकन्ययोदिनां हतरेणोद्दाहकरणेपितुरेवाधिकारः // तत्रसंकल्पेममास्याः कन्यकायाःइत्यहाका / यः॥ यमलजातकन्ययोरुहाहस्यैकदिनकरणपक्षेनांदीश्राद्धांतंपितैवकुर्यात् // वि। वाहदिनकृत्यंतुभ्रात्रादिनाकार्य // अत्रप्रधानसंकल्पेममानयोःकुमार्योःइत्यूहःक / शर्तव्यः॥ दातृप्रतिगृहीत्रोरधिकारदानेप्रतिग्रहेचविशेषः॥ अस्याःकुमायों इत्यूहः। कर्तव्यःउभौगणेशंसंपूज्य // भ्रातमैमास्याःयमलजातकन्याया विवाहसंस्कारक। र्माधिकारार्थत्वामहंवणे॥भ्रातरंगंधवस्त्रादिनापूजयेत्॥ संग्रहेअधिकारदानमन्त्रः॥ भ्रातर्ममास्या कन्यायाःविवाहोत्साहकर्मसु // अधिकारंप्रदास्यामिकुरुकर्मयथो 000 For Private and Personal Use Only