SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A संस्कारक्रमार्थज्येष्ठकनिष्ठभावउच्यते // मनुः॥ जन्मज्येष्ठेनचाव्हानसुब्रह्मण्या | स्वपिस्मृतं // यत्तयोश्चैवगर्भेषुजन्मतोज्येष्ठतास्मृताइति // देवलः // यस्यजात | स्ययमयोःपश्यंतिप्रथमंमुखं // संतान:पितरश्चैवतस्मिन्ज्येष्ठयंप्रतिष्ठितं // भाग / वतेतु // द्वौतदाभवतौगीसूतिर्वेशविपर्ययादित्युक्तेः॥ पश्चादुत्पन्नस्यज्यैष्ठयमुक्त। वैद्यकेप्यात्रेयसंहितायां // यदाविशेविधाभूतंबीजंपुष्पंपरिक्षरत् // तदाभवेद्विधाग। भःसूतिर्वेशविपर्ययादिति // तथापिबहुसंमतंमनुवचनंयुक्तं // निर्णयसिंधौ // एक स्मिन्वासरेप्राप्तेकुर्याद्यमलजातयोः // क्षौरंचैवविवाहंचौंजीबंधनमेवचेति // यम लियोयुगपदेवसंस्कारकरणेएकमेवनांदीश्राद्धंकार्यमितिधर्मसिंधौनांदीश्राद्धप्रकर णांतेउक्तं ॥यमलयोरेककालेएकमंडपेवासमानसंस्कारौनदोषायेतिधर्मसिंधौविवा। हनिषेधापवादप्रकरणेउक्तं // रेणुकारिकायां // एकस्मिन्वत्सरेचैववासरेमंडपेत / A0AGAOORPORAGAORADARO For Private and Personal Use Only
SR No.020640
Book TitleSanskar Bhaskar
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages530
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy