________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः // षोडशांगुलस्तृतीयः // एवंत्रिभिःखंडैरष्टाचत्वारिंशदंगुलपरिमंडलम |जिनंधार्यमित्यर्थः // अत्रपरिषेचनार्थकिंचिदधिकंग्राह्यं // अन्यथाअष्टाचत्वारि / शदगुलमजिनंधार्यमित्यनेनविरोधापत्तिः॥अत्रांगुलानिसंस्कार्यस्यग्राह्याणि॥ स्मृ / त्यर्थसारे॥ अहतंवस्त्रयुग्मंचश्वेतरक्तमथापिवाकार्णरौरववास्तानिविप्रादेरजिना है। अनितुइति // यथा॥ अजिनंश्यंगुलंवापिचतुरंगुलविस्तृतं // बहिःसरोमसंगृह्यधारये| दुपवीतवत् // यथावर्णस्यवसनंतत्तत्सूत्रेणधारयेदिति // गदाधरेणकार्पासमयमं / बरंईषडौतनवंश्वेतंनान्यधारितंप्रावाराथैकल्पितं॥ // मेखला // मौजीमेखलांविर / तांब्राह्मणस्यधनुाठराजन्यस्याविसूत्रवैश्यस्येति // मौंजीमुंजतृणनिर्मितांत्रि वृतांत्रिगुणां // धनुषोरज्जुा ॥अविसूत्रअविलोममायीरज्जुः॥ धर्मसूत्रपि॥ त्रि उन्मौंजीमेखलाब्राह्मणस्यशक्तिविषयेशक्तौसत्यांदाक्षणावतानांज्याराजन्यस्यमों For Private and Personal Use Only