________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संस्कार॥१५८॥ O स्य // पीतंवैश्यस्येति // संस्काररत्नमालायां // उत्तरीयधर्मसूत्रे // हारिणमणेयं भास्कर. वाकृष्णंब्राह्मणस्यकृष्णंचेदनुपस्तीसिनशायास्याद्रौरवंराजन्यस्यबस्ताजिनंवैश्य स्याविकंसार्ववणिकमिति // हरिणंमृगस्तस्यविकारंहारिणंचर्म // एणीमृगीतस्या विकारऐणेयंतच्चकृष्णं // कृष्णंचेद्विभृतंनकेवलंहारिणंतदातस्मिन्आस्तीर्णेनासिते , शनचशयीत रुरुबिंदुमान्मृगःतस्यविकारोरौरवं // बस्तश्छागस्तस्याजिनं // अविरू युर्मेषस्तस्यविकारआविकंतत्सर्वेषांवर्णानां // तस्यहारिणादिभिर्विकल्पः॥ कं बलोप्याविकएवसर्वेषामित्यर्थइतिव्याख्यातमुज्ज्वलाकृता॥प्रावरणपर्याप्तोत्तरीया जिनासंभवेशाकलः // अखंडवात्रिखंडंवाष्टाचत्वारिंशदंगुलं // चतुरंगुलविस्तीर्ण धारयेदजिनंसदेति // खंडनयमानस्मृत्यंतरे // त्र्यंगुलंतुबहिर्लोमयहास्याच्चतुरंगु 158 // लं // अजिनंधारयेहिप्रश्चतुर्विशाष्टषोडशैरिति // चतुर्विंशांगुलएकः // अष्टांगुलो || GAAR COCC0000 For Private and Personal Use Only