________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हाविष्टकृतेचाद्यचतुष्टये॥ अन्वारंभोभवेत्तेषुसोन्वारंभःकुशेनवै // उवधारणार्थका ४ारिका // अग्रेधृत्वार्थनाशायमध्येचैवमृतप्रजा // मूलेचम्रियतेहोतावस्थानकथं / / / भवेत् // अग्रमध्याच्चयन्मध्यंमूलमध्याच्चमध्यतः // स्रुवंधारयतेविहानज्ञातव्यंच सदाबुधैः // तर्जनींचवहिःकृत्वाकनिष्ठांचबहिस्तथा // मध्यमानामिकांगुष्ठैःस्रुवंधा रयतेद्विजः // त्रुवहोमेसदात्यागःप्रोक्षणीपात्रमध्यतः // पाणिहोमेत्यागोन // // इतिकुशकंडिकाभाष्यकारादयः॥ // अनेकदृवसाध्यहोमेअनेकनुवासादनंतेषां / प्रोक्षणंचेतिसिंधुःसर्वत्रत्यागादौद्रव्यप्रक्षेपइतिगदाधरादयः // उपविशतीवमाज्ये / / इतिश्रुतेःउपविश्यैवआहुतिंजुहुयात् // आज्याहुतेराज्यस्थानीयत्वेनोक्तत्वादितिदे / वयाज्ञिकः // अग्निपूजाबहिःप्रोक्तेतिवचनाबहिरेवसर्वपूजनमितिकेचिदाहुः // तत्र विशेषोविष्णुधर्मोत्तरे // मध्येपिगंधपुष्पादीन्दद्यादग्गेर्नसंशयः // बहिर्नवेद्यमानं / / MERO-CAPPEARSAID For Private and Personal Use Only