________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६ ]
प्रेरके कर्तृरूपाणि ॥
हासे- हासेन्ती,
हासेन्तीओ. हासेमाणी,
हासेमाणीओ. हसाव- हसावन्ती, हसावेन्ती, हसावन्तीओ, हसावेन्तीओ, हसाविन्ती.
हसाविन्तीओ. हसावमाणी,
हसावमाणीओ, हसावेमाणी,
हसावेमाणीओ, हसावे- हसावेन्ती, हसाविन्ती. हसावेन्तीओ, हसाविन्तीओ. हसावेमाणी,
हसावमाणीओ. नपुंसकलिङ्गे. एकवचन.
बहुवचन. हास- हासन्तं, हासेन्तं, हासन्ताई, हासेन्ताई, हालिन्तं.
हासिन्ताई. हासमाणं, हासेमाणं, हासमाणाई, हासेमाणाई. हासे- हासेन्तं, हासिन्तं, । हासेन्ताई, हासिन्ताई, हासेमाणं.
हासेमाणाई. हसाव- हसावन्तं, हसावेन्तं, हसावन्ताई, हसावेन्ताई, हसाविन्तं,
हसाविन्ताई. हसावमाणं, हसावमाणं, हसावमाणाई, हसावेमाणाई. हसावे- हसावेन्तं, हसाविन्तं, हसावेन्ताई, हसाविन्ताई. हसावेमाणं,
हसावेमाणाई. (આ ક્રિયાતિપસ્યર્થમાં આપેલાં ત્રણે લિંગનાં પિ જાતિને અનુસાર ત્રણે લિંગમાં વપરાય છે.)
For Private And Personal Use Only