________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चबले सति विधीयमानमेतदनुष्ठानम् अस्माकमास्मसंयमशरीरयोरबाधक भविष्यतीति देशसमयबलानुसार्यनुष्ठानं विहारक्रमादि क्रियाकाण्डं येषां ते तथा, अनेन पदद्वयेन ज्ञानक्रियातयानुगामित्वं तेषां निवेदितं, तत्प्रधानत्वात् दीक्षायाः केवलयोरनिष्टफलत्वामिधानेन समुदितयोरेव तयोः पङ्गन्धयोरिवेष्टफलसाधकतया तैः इष्टत्वात् । एवंरूपा अपि कुतोऽपि कदाग्रहगरलोद्गारात्-उत्सूत्रं प्रज्ञापयिष्यन्तीत्यत आह-'शुद्धमार्गप्रकटनपटवः' यथार्थश्रुतपथप्रकाशचतुराः, अणीयसोऽप्युत्सूत्रपदस्य दारुणं विपाकं विन्दतः कथमपि ते तम वदन्तीत्यर्थः, अत एव कथञ्चित् कर्मदोषात् चरणकरणालसेनापि शुद्ध एव मार्गः प्ररूपणीयः, यदुक्तं-" हुआ हु वसण पत्तो, सरीरदुधलयाइ अयिह अस. मत्थो । चरणचरणे असुद्धो, सुद्धं मग्गं परूविजा ।।१।" तथाविधस्यापि शुद्धपथप्ररूपणात् प्रेत्य बोधिप्राप्त्या कथञ्चित्संमारपारावार निस्तारात् , अशुद्धपथप्ररूपकस्य दुष्करक्रियाकारिणोऽप्यमुत्र बोधिहत्याऽनन्तभवनिर्वत्तनात् , अत एव तादृशस्य दर्शनमात्रमंपि श्रुते निवारितं, यदाह-" उम्मग्गदेसणाए, चरणं नासंति जिणवरिंदाणं । वावन्नदसणा खलु, न हु लम्मा तारिमा दई ॥१॥" अतः शुद्धपथमेव ते प्रथयन्ति, अत एव 'प्रास्तमिथ्याप्रवादाः,' स्वपक्षे निराकृतोत्सूत्रोच्चावच-वक्तव्यता परपक्षे तु निरस्तप्रवादुकमताः 'वन्याः' यथाऽहं द्वादशावर्तवन्दनादिना प्रगमनीयाः 'सत्साधवः' सुविहितयतयः अस्मिन् जिनशासने दुःषमाकाले वा नियमो' द्रव्यायभिग्रहः ' शमः' कषायनिग्रहः 'दम' इन्द्रियवशीकारः 'औचित्यं सर्वत्र योग्यताऽनुसारेण विनयादिप्रयोक्तृत्व गाम्भीर्य ' अलक्ष्यहर्षदेन्यादिविकारत्वं धैर्य ' विपत्स्वपि घेतसोज्वैक्लव्यं ' स्थैर्य' विमृश्य कार्यकारित्वं औदार्य' विनेयादीनामध्यापनादि. विपुलाशयता 'आर्यचर्या' सत्पुरुषक्रमवृत्तिता विनयो' गुर्वादिष्वभ्युत्थानादि प्रति. पत्तिः 'नयो' लोकलोकोत्तरा-विरुद्ध-वर्तित्वं ' दया' दुःस्थितादि दर्शनादान्ति:करणत्वं ' दाक्ष्य ' धर्मक्रियास्वनालस्यं ' दाक्षिण्यं ' सरलचित्तता, ततो द्वन्द्वः । एभिः गुणेः 'पुण्याः ' पवित्रा मनोज्ञा वा साधवो वन्दनाद्यहन्तीति वृत्तार्थः ।। ३७ ॥
साम्प्रतं प्रकरणकारः प्रकरणं समाप्नुवन् इष्टदेवतास्तवच्छमनावसानमङ्गलं सूचयन् श्चक्रवन्धेन स्वनामधेयभाविर्भावयिषुराह
विभ्राजिष्णुमगर्वमस्मरमनाशादं श्रुतोल्लङ्घने ॥ ३८ ॥ व्याख्या-जिनं वन्दे इति सम्बन्धः। 'विभ्राजिष्णुं' त्रिभुवनातिशायिचतुतिशदतिशयत्वेन् आत्यन्तं शोभमानं ' अगवं' उच्छिन्नाहकार ' अस्मरं ' मथितमन्मथं
For Private And Personal Use Only