SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२२) रागद्वैयो सुखं दुःखं धर्माधर्मी फलाफले । यः करोत्यनपेक्ष्येच स जीवन्मुक्त उच्यतं ।। - महो. २.४१ (२७) छा. उप. अ... (२४) छा. उप. ६ ५-१-४. (२५) माः एव मनुष्याणां कारण्बन्धमोक्षयोः । - महा.-२५ (२७) पौरुण प्रयत्ले- यस्मिन्नेव पदं मनः । योज्लाले तत गदं प्राप्य निर्विकल्पो भवागध ॥ ......aniravertivseixRAWAARISHMASACRASHalasilam000000000 - महो.अ. -१०-१०८. (२७) असंगर पहानाहो पनो दुर्निग्रहं चला । अध्यासन तु कौन्तंग बैरागंण च गृहरत ॥ - गोता अ... ३.. (૨૮) શ્રી વિનોબા ભાવે, ઉપનિષદોનો અભ્યાસ (२८) तस्यै तपादमः कति प्रतिष्ठा वेदाः सवागानि सत्यमायतनम् । - केनो. ४.८ (30) प्रहाणः स्वरवर्णाभ्यां यो विमन्त्रः प्रयुज्यते । यज्ञेषु यजमानस्य रुशात्यायुः प्रजां पस्तून् । -नारदीय शिक्षा १.६ પ૩૪ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy