SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir પ્રકરણ-૧૧ ઉપસંહાર 000000000000Eoosionaoariomooooooooo0O ricानों (1 .... महर गगा ब्रह्मचर्यमध्युपासाभ्युवस ॥ M - अव्यक्ती (२) सापयोगी पृथबालाः प्रवदन्ति न पण्डिताः । एकमप्यस्थितः सम्यगुभयोविन्दतं फलम् ॥ - गोशः अ. ५-४, श्रक्षावांस्वभते ज्ञान तत्पर; संवतंन्द्रियः । ज्ञानं लठभ्या परां शान्तिमांचरेणाधिाति ॥ SERECEMBEanimaERTREpmema __- गीतः ४-३३. (४) श्री मर्षि सEि - यो। ५२ तमो . २०-२१ (५) डॉ. रानाडे, उपनिषद् दर्शन का रचनात्मक सर्वेक्षण पृ. २९.४ (6) द्रव्यार्थमठबस्त्रार्थ यः प्रतिष्ठार्थमेव वा । सन्यसेंदुमय भ्रष्ट: स मुक्ति माप्तुम्हते ॥ - मैत्रयो उप.२ २३ (स) कमन्द्रियाणि संयम्य य अस्ते पनसा स्मरन् । इन्द्रियान्निदात्मा, मिथ्याचार: स उच्यते ।। -- गीता अ. ३.६ संन्पासो २-२२. 10 गीता अ. १५.७ ...शाश्वतोऽजः स्वतन्त्र: स्वं महिनि तिष्ठत्यनेनेदं शरीर चेतनवत्प्रतिष्ठापित 'प्रचोदयिता...] -मैत्रा. २.४ छा. उप. ६.४.२-४ પ૩ર For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy